Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 ittha nceda.m "saastriiyavacana.m saphalam abhavat, ibraahiim parame"svare vi"svasitavaan tacca tasya pu.nyaayaaga.nyata sa ce"svarasya mitra iti naama labdhavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 इत्थञ्चेदं शास्त्रीयवचनं सफलम् अभवत्, इब्राहीम् परमेश्वरे विश्वसितवान् तच्च तस्य पुण्यायागण्यत स चेश्वरस्य मित्र इति नाम लब्धवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 ইত্থঞ্চেদং শাস্ত্ৰীযৱচনং সফলম্ অভৱৎ, ইব্ৰাহীম্ পৰমেশ্ৱৰে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱৰস্য মিত্ৰ ইতি নাম লব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 ইত্থঞ্চেদং শাস্ত্রীযৱচনং সফলম্ অভৱৎ, ইব্রাহীম্ পরমেশ্ৱরে ৱিশ্ৱসিতৱান্ তচ্চ তস্য পুণ্যাযাগণ্যত স চেশ্ৱরস্য মিত্র ইতি নাম লব্ধৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဣတ္ထဉ္စေဒံ ၑာသ္တြီယဝစနံ သဖလမ် အဘဝတ်, ဣဗြာဟီမ် ပရမေၑွရေ ဝိၑွသိတဝါန် တစ္စ တသျ ပုဏျာယာဂဏျတ သ စေၑွရသျ မိတြ ဣတိ နာမ လဗ္ဓဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 itthanjcEdaM zAstrIyavacanaM saphalam abhavat, ibrAhIm paramEzvarE vizvasitavAn tacca tasya puNyAyAgaNyata sa cEzvarasya mitra iti nAma labdhavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:23
22 अन्तरसन्दर्भाः  

apara nca, "sthapataya.h kari.syanti graavaa.na.m yantu tucchaka.m| praadhaanaprastara.h ko.ne sa eva sa.mbhavi.syati|


tasya vaamadak.si.nayo rdvau caurau kru"sayo rvividhaate|


anantaram adyaitaani sarvvaa.ni likhitavacanaani yu.smaaka.m madhye siddhaani sa imaa.m kathaa.m tebhya.h kathayitumaarebhe|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


ii"svare.na puurvva.m ye prad.r.s.taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya.m ki.m na jaaniitha?


phirau.ni "saastre likhati, aha.m tvaddvaaraa matparaakrama.m dar"sayitu.m sarvvap.rthivyaa.m nijanaama prakaa"sayitu nca tvaa.m sthaapitavaan|


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


likhitamaaste, ibraahiima ii"svare vya"svasiit sa ca vi"svaasastasmai pu.nyaartha.m ga.nito babhuuva,


tat sarvva.m "saastram ii"svarasyaatmanaa datta.m "sik.saayai do.sabodhaaya "sodhanaaya dharmmavinayaaya ca phalayuukta.m bhavati


pa"syata maanava.h karmmabhya.h sapu.nyiikriyate na caikaakinaa pratyayena|


yata.h "saastre likhitamaaste, yathaa, pa"sya paa.saa.na eko .asti siiyoni sthaapito mayaa| mukhyako.nasya yogya.h sa v.rta"scaatiiva muulyavaan| yo jano vi"svaset tasmin sa lajjaa.m na gami.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्