Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ki nca ka"scid ida.m vadi.syati tava pratyayo vidyate mama ca karmmaa.ni vidyante, tva.m karmmahiina.m svapratyaya.m maa.m dar"saya tarhyahamapi matkarmmabhya.h svapratyaya.m tvaa.m dar"sayi.syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিঞ্চ কশ্চিদ্ ইদং ৱদিষ্যতি তৱ প্ৰত্যযো ৱিদ্যতে মম চ কৰ্ম্মাণি ৱিদ্যন্তে, ৎৱং কৰ্ম্মহীনং স্ৱপ্ৰত্যযং মাং দৰ্শয তৰ্হ্যহমপি মৎকৰ্ম্মভ্যঃ স্ৱপ্ৰত্যযং ৎৱাং দৰ্শযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিঞ্চ কশ্চিদ্ ইদং ৱদিষ্যতি তৱ প্রত্যযো ৱিদ্যতে মম চ কর্ম্মাণি ৱিদ্যন্তে, ৎৱং কর্ম্মহীনং স্ৱপ্রত্যযং মাং দর্শয তর্হ্যহমপি মৎকর্ম্মভ্যঃ স্ৱপ্রত্যযং ৎৱাং দর্শযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိဉ္စ ကၑ္စိဒ် ဣဒံ ဝဒိၐျတိ တဝ ပြတျယော ဝိဒျတေ မမ စ ကရ္မ္မာဏိ ဝိဒျန္တေ, တွံ ကရ္မ္မဟီနံ သွပြတျယံ မာံ ဒရ္ၑယ တရှျဟမပိ မတ္ကရ္မ္မဘျး သွပြတျယံ တွာံ ဒရ္ၑယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kinjca kazcid idaM vadiSyati tava pratyayO vidyatE mama ca karmmANi vidyantE, tvaM karmmahInaM svapratyayaM mAM darzaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darzayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:18
20 अन्तरसन्दर्भाः  

kintu ya.h ka"scit sa.m"sayya bhu"nkte.arthaat na pratiitya bhu"nkte, sa evaava"sya.m da.n.daarho bhavi.syati, yato yat pratyayaja.m nahi tadeva paapamaya.m bhavati|


ataeva vyavasthaanuruupaa.h kriyaa vinaa kevalena vi"svaasena maanava.h sapu.nyiik.rto bhavitu.m "saknotiityasya raaddhaanta.m dar"sayaama.h|


apara.m ya.m kriyaahiinam ii"svara.h sapu.nyiikaroti tasya dhanyavaada.m daayuud var.nayaamaasa, yathaa,


ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


yadi vadasi tarhi sa do.sa.m kuto g.rhlaati? tadiiyecchaayaa.h pratibandhakatva.m kartta.m kasya saamarthya.m vidyate?


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


tva nca sarvvavi.saye sva.m satkarmma.naa.m d.r.s.taanta.m dar"saya "sik.saayaa ncaavik.rtatva.m dhiirataa.m yathaartha.m


vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug.rhyaavi"svaasibhi.h saarddha.m na vinanaa"sa|


vi"svaasaat te raajyaani va"siik.rtavanto dharmmakarmmaa.ni saadhitavanta.h pratij naanaa.m phala.m labdhavanta.h si.mhaanaa.m mukhaani ruddhavanto


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?


yu.smaaka.m madhye j naanii subodha"sca ka aaste? tasya karmmaa.ni j naanamuulakam.rdutaayuktaaniiti sadaacaaraat sa pramaa.nayatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्