Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yo dayaa.m naacarati tasya vicaaro nirddayena kaari.syate, kintu dayaa vicaaram abhibhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যো দযাং নাচৰতি তস্য ৱিচাৰো নিৰ্দ্দযেন কাৰিষ্যতে, কিন্তু দযা ৱিচাৰম্ অভিভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যো দযাং নাচরতি তস্য ৱিচারো নির্দ্দযেন কারিষ্যতে, কিন্তু দযা ৱিচারম্ অভিভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယော ဒယာံ နာစရတိ တသျ ဝိစာရော နိရ္ဒ္ဒယေန ကာရိၐျတေ, ကိန္တု ဒယာ ဝိစာရမ် အဘိဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:13
26 अन्तरसन्दर्भाः  

k.rpaalavo maanavaa dhanyaa.h, yasmaat te k.rpaa.m praapsyanti|


kintu yadi yuuyam anye.saam aparaadhaan na k.samadhve, tarhi yu.smaaka.m janakopi yu.smaakam aparaadhaan na k.sami.syate|


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


pa"syata yai.h k.r.siivalai ryu.smaaka.m "sasyaani chinnaani tebhyo yu.smaabhi ryad vetana.m chinna.m tad uccai rdhvani.m karoti te.saa.m "sasyacchedakaanaam aarttaraava.h senaapate.h parame"svarasya kar.nakuhara.m pravi.s.ta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्