Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 mukte rvyavasthaato ye.saa.m vicaare.na bhavitavya.m taad.r"saa lokaa iva yuuya.m kathaa.m kathayata karmma kuruta ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 मुक्ते र्व्यवस्थातो येषां विचारेण भवितव्यं तादृशा लोका इव यूयं कथां कथयत कर्म्म कुरुत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 মুক্তে ৰ্ৱ্যৱস্থাতো যেষাং ৱিচাৰেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কৰ্ম্ম কুৰুত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 মুক্তে র্ৱ্যৱস্থাতো যেষাং ৱিচারেণ ভৱিতৱ্যং তাদৃশা লোকা ইৱ যূযং কথাং কথযত কর্ম্ম কুরুত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 မုက္တေ ရွျဝသ္ထာတော ယေၐာံ ဝိစာရေဏ ဘဝိတဝျံ တာဒၖၑာ လောကာ ဣဝ ယူယံ ကထာံ ကထယတ ကရ္မ္မ ကုရုတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 muktE rvyavasthAtO yESAM vicArENa bhavitavyaM tAdRzA lOkA iva yUyaM kathAM kathayata karmma kuruta ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:12
8 अन्तरसन्दर्भाः  

aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


mama vaakye yadi yuuyam aasthaa.m kurutha tarhi mama "si.syaa bhuutvaa satyatva.m j naasyatha tata.h satyatayaa yu.smaaka.m mok.so bhavi.syati|


yu.smaakam ekaiko jana.h parasya bhaara.m vahatvanena prakaare.na khrii.s.tasya vidhi.m paalayata|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


kintu ya.h ka"scit natvaa mukte.h siddhaa.m vyavasthaam aalokya ti.s.thati sa vism.rtiyukta.h "srotaa na bhuutvaa karmmakarttaiva san svakaaryye dhanyo bhavi.syati|


ki nca tva.m svasamiipavaasini svaatmavat priiyasva, etacchaastriiyavacanaanusaarato yadi yuuya.m raajakiiyavyavasthaa.m paalayatha tarhi bhadra.m kurutha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्