Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he mama bhraatara.h, yuuyam asmaaka.m tejasvina.h prabho ryii"sukhrii.s.tasya dharmma.m mukhaapek.sayaa na dhaarayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে মম ভ্ৰাতৰঃ, যূযম্ অস্মাকং তেজস্ৱিনঃ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য ধৰ্ম্মং মুখাপেক্ষযা ন ধাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে মম ভ্রাতরঃ, যূযম্ অস্মাকং তেজস্ৱিনঃ প্রভো র্যীশুখ্রীষ্টস্য ধর্ম্মং মুখাপেক্ষযা ন ধারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ မမ ဘြာတရး, ယူယမ် အသ္မာကံ တေဇသွိနး ပြဘော ရျီၑုခြီၐ္ဋသျ ဓရ္မ္မံ မုခါပေက္ၐယာ န ဓာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE mama bhrAtaraH, yUyam asmAkaM tEjasvinaH prabhO ryIzukhrISTasya dharmmaM mukhApEkSayA na dhArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:1
29 अन्तरसन्दर्भाः  

herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


alpadinaat para.m phiilik.so.adhipati rdru.sillaanaamnaa yihuudiiyayaa svabhaaryyayaa sahaagatya paulamaahuuya tasya mukhaat khrii.s.tadharmmasya v.rttaantam a"srau.siit|


tata.h sa pratyavadat, he pitaro he bhraatara.h sarvve laakaa manaa.msi nidhaddhva.m|asmaaka.m puurvvapuru.sa ibraahiim haara.nnagare vaasakara.naat puurvva.m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana.m datvaa


yato yu.smaaka.m mama ca vi"svaasena vayam ubhaye yathaa "saantiyuktaa bhavaama iti kaara.naad


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


aham ii"svarasya prabho ryii"sukhrii.s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva.m kasyaapyanurodhena kimapi na kurvvana vinaapak.sapaatam etaana vidhiin paalaya|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


yuuya.m yadi ta.m bhraaji.s.nuparicchadavasaana.m jana.m niriik.sya vadeta bhavaan atrottamasthaana upavi"satviti ki nca ta.m daridra.m yadi vadeta tvam amusmin sthaane ti.s.tha yadvaatra mama paadapii.tha upavi"seti,


yadi ca mukhaapek.saa.m kurutha tarhi paapam aacaratha vyavasthayaa caaj naala"nghina iva duu.syadhve|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


ye janaa asmaabhi.h saarddham astadii"svare traatari yii"sukhrii.s.te ca pu.nyasambalitavi"svaasadhanasya samaanaa.m"sitva.m praaptaastaan prati yii"sukhrii.s.tasya daasa.h prerita"sca "simon pitara.h patra.m likhati|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्