Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ক্লেশকালে পিতৃহীনানাং ৱিধৱানাঞ্চ যদ্ অৱেক্ষণং সংসাৰাচ্চ নিষ্কলঙ্কেন যদ্ আত্মৰক্ষণং তদেৱ পিতুৰীশ্ৱৰস্য সাক্ষাৎ শুচি ৰ্নিৰ্ম্মলা চ ভক্তিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ক্লেশকালে পিতৃহীনানাং ৱিধৱানাঞ্চ যদ্ অৱেক্ষণং সংসারাচ্চ নিষ্কলঙ্কেন যদ্ আত্মরক্ষণং তদেৱ পিতুরীশ্ৱরস্য সাক্ষাৎ শুচি র্নির্ম্মলা চ ভক্তিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 က္လေၑကာလေ ပိတၖဟီနာနာံ ဝိဓဝါနာဉ္စ ယဒ် အဝေက္ၐဏံ သံသာရာစ္စ နိၐ္ကလင်္ကေန ယဒ် အာတ္မရက္ၐဏံ တဒေဝ ပိတုရီၑွရသျ သာက္ၐာတ် ၑုစိ ရ္နိရ္မ္မလာ စ ဘက္တိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 klEzakAlE pitRhInAnAM vidhavAnAnjca yad avEkSaNaM saMsArAcca niSkalagkEna yad AtmarakSaNaM tadEva piturIzvarasya sAkSAt zuci rnirmmalA ca bhaktiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:27
36 अन्तरसन्दर्भाः  

yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|


nirmmalah.rdayaa manujaa"sca dhanyaa.h, yasmaat ta ii"scara.m drak.syanti|


tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


vyavasthaa"srotaara ii"svarasya samiipe ni.spaapaa bhavi.syantiiti nahi kintu vyavasthaacaari.na eva sapu.nyaa bhavi.syanti|


asmaaka.m taate"svaresyecchaanusaare.na varttamaanaat kutsitasa.msaaraad asmaan nistaarayitu.m yo


ii"svarasya saak.saat ko.api vyavasthayaa sapu.nyo na bhavati tada vyakta.m yata.h "pu.nyavaan maanavo vi"svaasena jiivi.syatiiti" "saastriiya.m vaca.h|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


kasyaa"scid vidhavaayaa yadi putraa.h pautraa vaa vidyante tarhi te prathamata.h sviiyaparijanaan sevitu.m pitro.h pratyupakarttu nca "sik.santaa.m yatastadeve"svarasya saak.saad uttama.m graahya nca karmma|


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


tayaa vaya.m pitaram ii"svara.m dhanya.m vadaama.h, tayaa ce"svarasya saad.r"sye s.r.s.taan maanavaan "sapaama.h|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


traatu.h prabho ryii"sukhrii.s.tasya j naanena sa.msaarasya malebhya uddh.rtaa ye punaste.su nimajjya paraajiiyante te.saa.m prathamada"saata.h "se.sada"saa kutsitaa bhavati|


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


ya ii"svaraat jaata.h sa paapaacaara.m na karoti kintvii"svaraat jaato jana.h sva.m rak.sati tasmaat sa paapaatmaa ta.m na sp.r"satiiti vaya.m jaaniima.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्