Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 apara nca yuuya.m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari.no bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অপৰঞ্চ যূযং কেৱলম্ আত্মৱঞ্চযিতাৰো ৱাক্যস্য শ্ৰোতাৰো ন ভৱত কিন্তু ৱাক্যস্য কৰ্ম্মকাৰিণো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অপরঞ্চ যূযং কেৱলম্ আত্মৱঞ্চযিতারো ৱাক্যস্য শ্রোতারো ন ভৱত কিন্তু ৱাক্যস্য কর্ম্মকারিণো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အပရဉ္စ ယူယံ ကေဝလမ် အာတ္မဝဉ္စယိတာရော ဝါကျသျ ၑြောတာရော န ဘဝတ ကိန္တု ဝါကျသျ ကရ္မ္မကာရိဏော ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 aparanjca yUyaM kEvalam AtmavanjcayitArO vAkyasya zrOtArO na bhavata kintu vAkyasya karmmakAriNO bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:22
31 अन्तरसन्दर्भाः  

ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


kintu sokathayat ye parame"svarasya kathaa.m "srutvaa tadanuruupam aacaranti taeva dhanyaa.h|


imaa.m kathaa.m viditvaa yadi tadanusaarata.h karmmaa.ni kurutha tarhi yuuya.m dhanyaa bhavi.syatha|


vyavasthaa"srotaara ii"svarasya samiipe ni.spaapaa bhavi.syantiiti nahi kintu vyavasthaacaari.na eva sapu.nyaa bhavi.syanti|


ityanena dharmmaat maa bhra.m"sadhva.m| kusa.msarge.na lokaanaa.m sadaacaaro vina"syati|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


ii"svarasya raajye.anyaayakaari.naa.m lokaanaamadhikaaro naastyetad yuuya.m ki.m na jaaniitha? maa va ncyadhva.m, ye vyabhicaari.no devaarccina.h paaradaarikaa.h striivadaacaari.na.h pu.mmaithunakaari.nastaskaraa


yadi ka"scana k.sudra.h san sva.m mahaanta.m manyate tarhi tasyaatmava ncanaa jaayate|


yu.smaaka.m bhraanti rna bhavatu, ii"svaro nopahasitavya.h, yena yad biijam upyate tena tajjaata.m "sasya.m kartti.syate|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


anaayattarasana.h san ya.h ka"scit svamano va ncayitvaa sva.m bhakta.m manyate tasya bhakti rmudhaa bhavati|


he bhraatara.h, yuuya.m paraspara.m maa duu.sayata| ya.h ka"scid bhraatara.m duu.sayati bhraatu rvicaara nca karoti sa vyavasthaa.m duu.sayati vyavasthaayaa"sca vicaara.m karoti| tva.m yadi vyavasthaayaa vicaara.m karo.si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|


ato ya.h ka"scit satkarmma kartta.m viditvaa tanna karoti tasya paapa.m jaayate|


te divaa prak.r.s.tabhojana.m sukha.m manyante nijachalai.h sukhabhogina.h santo yu.smaabhi.h saarddha.m bhojana.m kurvvanta.h kala"nkino do.si.na"sca bhavanti|


vaya.m ni.spaapaa iti yadi vadaamastarhi svayameva svaan va ncayaama.h satyamata ncaasmaakam antare na vidyate|


vaya.m ta.m jaaniima iti tadiiyaaj naapaalanenaavagacchaama.h|


he priyabaalakaa.h, ka"scid yu.smaaka.m bhrama.m na janayet, ya.h ka"scid dharmmaacaara.m karoti sa taad.rg dhaarmmiko bhavati yaad.rk sa dhaammiko .asti|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


pa"syaaha.m tuur.nam aagacchaami, etadgranthasya bhavi.syadvaakyaani ya.h paalayati sa eva dhanya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्