Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ya"sca dhanavaan sa nijanamratayaa "slaaghataa.myata.h sa t.r.napu.spavat k.saya.m gami.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যশ্চ ধনৱান্ স নিজনম্ৰতযা শ্লাঘতাংযতঃ স তৃণপুষ্পৱৎ ক্ষযং গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যশ্চ ধনৱান্ স নিজনম্রতযা শ্লাঘতাংযতঃ স তৃণপুষ্পৱৎ ক্ষযং গমিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယၑ္စ ဓနဝါန် သ နိဇနမြတယာ ၑ္လာဃတာံယတး သ တၖဏပုၐ္ပဝတ် က္ၐယံ ဂမိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yazca dhanavAn sa nijanamratayA zlAghatAMyataH sa tRNapuSpavat kSayaM gamiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:10
19 अन्तरसन्दर्भाः  

abhimaanahiinaa janaa dhanyaa.h, yataste svargiiyaraajyam adhikari.syanti|


tasmaat k.sadya vidyamaana.m "sca.h cullyaa.m nik.sepsyate taad.r"sa.m yat k.setrasthita.m kusuma.m tat yadii"scara ittha.m bibhuu.sayati, tarhi he stokapratyayino yu.smaan ki.m na paridhaapayi.syati?


ye ca sa.msaare caranti tai rnaaticaritavya.m yata ihaleाkasya kautuko vicalati|


ki ncaadhunaapyaha.m matprabho.h khrii.s.tasya yii"so rj naanasyotk.r.s.tataa.m buddhvaa tat sarvva.m k.sati.m manye|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


"sva.h ki.m gha.ti.syate tad yuuya.m na jaaniitha yato jiivana.m vo bhavet kiid.rk tattu baa.spasvaruupaka.m, k.sa.namaatra.m bhaved d.r"sya.m lupyate ca tata.h para.m|


sarvvapraa.nii t.r.naistulyastattejast.r.napu.spavat| t.r.naani pari"su.syati pu.spaa.ni nipatanti ca|


sa.msaarastadiiyaabhilaa.sa"sca vyatyeti kintu ya ii"svarasye.s.ta.m karoti so .anantakaala.m yaavat ti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्