इब्रानियों 9:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script26 karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari26 कर्त्तव्ये सति जगतः सृष्टिकालमारभ्य बहुवारं तस्य मृत्युभोग आवश्यकोऽभवत्; किन्त्विदानीं स आत्मोत्सर्गेण पापनाशार्थम् एककृत्वो जगतः शेषकाले प्रचकाशे। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script26 কৰ্ত্তৱ্যে সতি জগতঃ সৃষ্টিকালমাৰভ্য বহুৱাৰং তস্য মৃত্যুভোগ আৱশ্যকোঽভৱৎ; কিন্ত্ৱিদানীং স আত্মোৎসৰ্গেণ পাপনাশাৰ্থম্ এককৃৎৱো জগতঃ শেষকালে প্ৰচকাশে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script26 কর্ত্তৱ্যে সতি জগতঃ সৃষ্টিকালমারভ্য বহুৱারং তস্য মৃত্যুভোগ আৱশ্যকোঽভৱৎ; কিন্ত্ৱিদানীং স আত্মোৎসর্গেণ পাপনাশার্থম্ এককৃৎৱো জগতঃ শেষকালে প্রচকাশে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script26 ကရ္တ္တဝျေ သတိ ဇဂတး သၖၐ္ဋိကာလမာရဘျ ဗဟုဝါရံ တသျ မၖတျုဘောဂ အာဝၑျကော'ဘဝတ်; ကိန္တွိဒါနီံ သ အာတ္မောတ္သရ္ဂေဏ ပါပနာၑာရ္ထမ် ဧကကၖတွော ဇဂတး ၑေၐကာလေ ပြစကာၑေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script26 karttavyE sati jagataH sRSTikAlamArabhya bahuvAraM tasya mRtyubhOga AvazyakO'bhavat; kintvidAnIM sa AtmOtsargENa pApanAzArtham EkakRtvO jagataH zESakAlE pracakAzE| अध्यायं द्रष्टव्यम् |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|