Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 chaagaanaa.m govatsaanaa.m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak.rtva eva mahaapavitrasthaana.m pravi"syaanantakaalikaa.m mukti.m praaptavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ছাগানাং গোৱৎসানাং ৱা ৰুধিৰম্ অনাদায স্ৱীযৰুধিৰম্ আদাযৈককৃৎৱ এৱ মহাপৱিত্ৰস্থানং প্ৰৱিশ্যানন্তকালিকাং মুক্তিং প্ৰাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ছাগানাং গোৱৎসানাং ৱা রুধিরম্ অনাদায স্ৱীযরুধিরম্ আদাযৈককৃৎৱ এৱ মহাপৱিত্রস্থানং প্রৱিশ্যানন্তকালিকাং মুক্তিং প্রাপ্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဆာဂါနာံ ဂေါဝတ္သာနာံ ဝါ ရုဓိရမ် အနာဒါယ သွီယရုဓိရမ် အာဒါယဲကကၖတွ ဧဝ မဟာပဝိတြသ္ထာနံ ပြဝိၑျာနန္တကာလိကာံ မုက္တိံ ပြာပ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 chAgAnAM gOvatsAnAM vA rudhiram anAdAya svIyarudhiram AdAyaikakRtva Eva mahApavitrasthAnaM pravizyAnantakAlikAM muktiM prAptavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:12
32 अन्तरसन्दर्भाः  

kintu ya.h ka"scit pavitramaatmaana.m nindati tasyaaparaadhasya k.samaa kadaapi na bhavi.syati sonantada.n.dasyaarho bhavi.syati|


israayela.h prabhu ryastu sa dhanya.h parame"svara.h| anug.rhya nijaallokaan sa eva parimocayet|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


tasmaat putraad vaya.m paritraa.nam arthata.h paapamocana.m praaptavanta.h|


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


ato he bhraatara.h, yii"so rudhire.na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati,


yato v.r.saa.naa.m chaagaanaa.m vaa rudhire.na paapamocana.m na sambhavati|


tasmaad yii"surapi yat svarudhire.na prajaa.h pavitriikuryyaat tadartha.m nagaradvaarasya bahi rm.rti.m bhuktavaan|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


apara.m mahaayaajakaanaa.m yathaa tathaa tasya pratidina.m prathama.m svapaapaanaa.m k.rte tata.h para.m lokaanaa.m paapaanaa.m k.rte balidaanasya prayojana.m naasti yata aatmabalidaana.m k.rtvaa tad ekak.rtvastena sampaadita.m|


v.r.sachaagaanaa.m rudhire.na gaviibhasmana.h prak.sepe.na ca yadya"sucilokaa.h "saariiri"sucitvaaya puuyante,


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


phalata.h sarvvalokaan prati vyavasthaanusaare.na sarvvaa aaj naa.h kathayitvaa muusaa jalena sinduuravar.nalomnaa e.sovat.r.nena ca saarddha.m govatsaanaa.m chaagaanaa nca rudhira.m g.rhiitvaa granthe sarvvaloke.su ca prak.sipya babhaa.se,


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


kintu dvitiiya.m ko.s.tha.m prativar.sam ekak.rtva ekaakinaa mahaayaajakena pravi"syate kintvaatmanimitta.m lokaanaam aj naanak.rtapaapaanaa nca nimittam utsarjjaniiya.m rudhiram anaadaaya tena na pravi"syate|


ya"sca yii"sukhrii.s.to vi"svasta.h saak.sii m.rtaanaa.m madhye prathamajaato bhuuma.n.dalastharaajaanaam adhipati"sca bhavati, etebhyo .anugraha.h "saanti"sca yu.smaasu varttataa.m|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्