Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 sa prathamo niyama aaraadhanaayaa vividhariitibhiraihikapavitrasthaanena ca vi"si.s.ta aasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 स प्रथमो नियम आराधनाया विविधरीतिभिरैहिकपवित्रस्थानेन च विशिष्ट आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 স প্ৰথমো নিযম আৰাধনাযা ৱিৱিধৰীতিভিৰৈহিকপৱিত্ৰস্থানেন চ ৱিশিষ্ট আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 স প্রথমো নিযম আরাধনাযা ৱিৱিধরীতিভিরৈহিকপৱিত্রস্থানেন চ ৱিশিষ্ট আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သ ပြထမော နိယမ အာရာဓနာယာ ဝိဝိဓရီတိဘိရဲဟိကပဝိတြသ္ထာနေန စ ဝိၑိၐ္ဋ အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 sa prathamO niyama ArAdhanAyA vividharItibhiraihikapavitrasthAnEna ca viziSTa AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:1
14 अन्तरसन्दर्भाः  

tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|


yatasta israayelasya va.m"saa api ca dattakaputratva.m tejo niyamo vyavasthaadaana.m mandire bhajana.m pratij naa.h pit.rpuru.saga.na"scaite.su sarvve.su te.saam adhikaaro.asti|


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


anena ta.m niyama.m nuutana.m gaditvaa sa prathama.m niyama.m puraataniik.rtavaan; yacca puraatana.m jiir.naa nca jaata.m tasya lopo nika.to .abhavat|


yacca duu.sya.m na manujai.h kintvii"svare.na sthaapita.m tasya satyaduu.syasya pavitravastuunaa nca sevaka.h sa bhavati|


sa prathamo niyamo yadi nirddo.so.abhavi.syata tarhi dvitiiyasya niyamasya kimapi prayojana.m naabhavi.syat|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्