Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yata ekaiko mahaayaajako naivedyaanaa.m baliinaa nca daane niyujyate, ato hetoretasyaapi ki ncid utsarjaniiya.m vidyata ityaava"syaka.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यत एकैको महायाजको नैवेद्यानां बलीनाञ्च दाने नियुज्यते, अतो हेतोरेतस्यापि किञ्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যত একৈকো মহাযাজকো নৈৱেদ্যানাং বলীনাঞ্চ দানে নিযুজ্যতে, অতো হেতোৰেতস্যাপি কিঞ্চিদ্ উৎসৰ্জনীযং ৱিদ্যত ইত্যাৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যত একৈকো মহাযাজকো নৈৱেদ্যানাং বলীনাঞ্চ দানে নিযুজ্যতে, অতো হেতোরেতস্যাপি কিঞ্চিদ্ উৎসর্জনীযং ৱিদ্যত ইত্যাৱশ্যকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတ ဧကဲကော မဟာယာဇကော နဲဝေဒျာနာံ ဗလီနာဉ္စ ဒါနေ နိယုဇျတေ, အတော ဟေတောရေတသျာပိ ကိဉ္စိဒ် ဥတ္သရ္ဇနီယံ ဝိဒျတ ဣတျာဝၑျကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yata EkaikO mahAyAjakO naivEdyAnAM balInAnjca dAnE niyujyatE, atO hEtOrEtasyApi kinjcid utsarjanIyaM vidyata ityAvazyakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:3
14 अन्तरसन्दर्भाः  

yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|


yadi vaya.m vi"svasaamastarhyasmaakamapi saeva vi"svaasa.h pu.nyamiva ga.nayi.syate|


asmaasu nirupaaye.su satsu khrii.s.ta upayukte samaye paapinaa.m nimitta.m sviiyaan pra.naan atyajat|


kintvasmaasu paapi.su satsvapi nimittamasmaaka.m khrii.s.ta.h svapraa.naan tyaktavaan, tata ii"svarosmaan prati nija.m paramapremaa.na.m dar"sitavaan|


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


ya.h ka"scit mahaayaajako bhavati sa maanavaanaa.m madhyaat niita.h san maanavaanaa.m k.rta ii"svarodde"syavi.saye.arthata upahaaraa.naa.m paapaarthakabaliinaa nca daana niyujyate|


apara.m mahaayaajakaanaa.m yathaa tathaa tasya pratidina.m prathama.m svapaapaanaa.m k.rte tata.h para.m lokaanaa.m paapaanaa.m k.rte balidaanasya prayojana.m naasti yata aatmabalidaana.m k.rtvaa tad ekak.rtvastena sampaadita.m|


ki nca sa yadi p.rthivyaam asthaasyat tarhi yaajako naabhavi.syat, yato ye vyavasthaanusaaraat naivedyaani dadatyetaad.r"saa yaajakaa vidyante|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्