Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 apara.m yasya sambandhe lokaa vyavasthaa.m labdhavantastena leviiyayaajakavarge.na yadi siddhi.h samabhavi.syat tarhi haaro.nasya "sre.nyaa madhyaad yaajaka.m na niruupye"svare.na malkii.sedaka.h "sre.nyaa madhyaad aparasyaikasya yaajakasyotthaapana.m kuta aava"syakam abhavi.syat?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰং যস্য সম্বন্ধে লোকা ৱ্যৱস্থাং লব্ধৱন্তস্তেন লেৱীযযাজকৱৰ্গেণ যদি সিদ্ধিঃ সমভৱিষ্যৎ তৰ্হি হাৰোণস্য শ্ৰেণ্যা মধ্যাদ্ যাজকং ন নিৰূপ্যেশ্ৱৰেণ মল্কীষেদকঃ শ্ৰেণ্যা মধ্যাদ্ অপৰস্যৈকস্য যাজকস্যোত্থাপনং কুত আৱশ্যকম্ অভৱিষ্যৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরং যস্য সম্বন্ধে লোকা ৱ্যৱস্থাং লব্ধৱন্তস্তেন লেৱীযযাজকৱর্গেণ যদি সিদ্ধিঃ সমভৱিষ্যৎ তর্হি হারোণস্য শ্রেণ্যা মধ্যাদ্ যাজকং ন নিরূপ্যেশ্ৱরেণ মল্কীষেদকঃ শ্রেণ্যা মধ্যাদ্ অপরস্যৈকস্য যাজকস্যোত্থাপনং কুত আৱশ্যকম্ অভৱিষ্যৎ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရံ ယသျ သမ္ဗန္ဓေ လောကာ ဝျဝသ္ထာံ လဗ္ဓဝန္တသ္တေန လေဝီယယာဇကဝရ္ဂေဏ ယဒိ သိဒ္ဓိး သမဘဝိၐျတ် တရှိ ဟာရောဏသျ ၑြေဏျာ မဓျာဒ် ယာဇကံ န နိရူပျေၑွရေဏ မလ္ကီၐေဒကး ၑြေဏျာ မဓျာဒ် အပရသျဲကသျ ယာဇကသျောတ္ထာပနံ ကုတ အာဝၑျကမ် အဘဝိၐျတ်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparaM yasya sambandhE lOkA vyavasthAM labdhavantastEna lEvIyayAjakavargENa yadi siddhiH samabhaviSyat tarhi hArONasya zrENyA madhyAd yAjakaM na nirUpyEzvarENa malkISEdakaH zrENyA madhyAd aparasyaikasya yAjakasyOtthApanaM kuta Avazyakam abhaviSyat?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:11
17 अन्तरसन्दर्भाः  

ahamii"svarasyaanugraha.m naavajaanaami yasmaad vyavasthayaa yadi pu.nya.m bhavati tarhi khrii.s.to nirarthakamamriyata|


tadvad vayamapi baalyakaale daasaa iva sa.msaarasyaak.saramaalaayaa adhiinaa aasmahe|


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


tasmaat sa malkii.sedaka.h "sre.niibhukto mahaayaajaka ii"svare.naakhyaata.h|


tadvad anyagiite.apiidamukta.m, tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|


tatraivaasmaakam agrasaro yii"su.h pravi"sya malkii.sedaka.h "sre.nyaa.m nityasthaayii yaajako.abhavat|


yato yadaa malkii.sedak tasya pitara.m saak.saat k.rtavaan tadaanii.m sa levi.h pitururasyaasiit|


yato yaajakavargasya vinimayena sutaraa.m vyavasthaayaa api vinimayo jaayate|


apara nca tad vaakya.m yasyodde"sya.m so.apare.na va.m"sena sa.myuktaa.asti tasya va.m"sasya ca ko.api kadaapi vedyaa.h karmma na k.rtavaan|


tasya spa.s.tataram apara.m pramaa.namida.m yat malkii.sedaka.h saad.r"syavataapare.na taad.r"sena yaajakenodetavya.m,


yataste "sapatha.m vinaa yaajakaa jaataa.h kintvasau "sapathena jaata.h yata.h sa idamukta.h, yathaa,


sa prathamo niyamo yadi nirddo.so.abhavi.syata tarhi dvitiiyasya niyamasya kimapi prayojana.m naabhavi.syat|


ete.sviid.rk nirmmite.su yaajakaa ii"svarasevaam anuti.s.thanato duu.syasya prathamako.s.tha.m nitya.m pravi"santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्