Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tamadhyasmaaka.m bahukathaa.h kathayitavyaa.h kintu taa.h stabdhakar.nai ryu.smaabhi rdurgamyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকৰ্ণৈ ৰ্যুষ্মাভি ৰ্দুৰ্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকর্ণৈ র্যুষ্মাভি র্দুর্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တမဓျသ္မာကံ ဗဟုကထား ကထယိတဝျား ကိန္တု တား သ္တဗ္ဓကရ္ဏဲ ရျုၐ္မာဘိ ရ္ဒုရ္ဂများ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:11
12 अन्तरसन्दर्भाः  

yadetaani vacanaani yi"sayiyabhavi.syadvaadinaa proktaani te.su taani phalanti|


tadaa sa kathitavaan tarhi yuuyam adhunaapi kuto bodvvu.m na "saknutha?


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


yu.smabhya.m kathayitu.m mamaanekaa.h kathaa aasate, taa.h kathaa idaanii.m yuuya.m so.dhu.m na "saknutha;


vaakyamida.m tasya pariik.saartham avaadiit kintu yat kari.syati tat svayam ajaanaat|


te maanu.saa yathaa netrai.h paripa"syanti naiva hi| kar.nai.h ryathaa na "s.r.nvanti budhyante na ca maanasai.h| vyaavarttayatsu cittaani kaale kutraapi te.su vai| mattaste manujaa.h svasthaa yathaa naiva bhavanti ca| tathaa te.saa.m manu.syaa.naa.m santi sthuulaa hi buddhaya.h| badhiriibhuutakar.naa"sca jaataa"sca mudritaa d.r"sa.h||


tasmaat sa malkii.sedaka.h "sre.niibhukto mahaayaajaka ii"svare.naakhyaata.h|


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


svakiiyasarvvapatre.su caitaanyadhi prastutya tadeva gadati| te.su patre.su katipayaani duruuhyaa.ni vaakyaani vidyante ye ca lokaa aj naanaa"sca ncalaa"sca te nijavinaa"saartham anya"saastriiyavacanaaniiva taanyapi vikaarayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्