Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतो वयं तद् विश्रामस्थानं प्रवेष्टुं यतामहै, तदविश्वासोदाहरणेन कोऽपि न पततु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতো ৱযং তদ্ ৱিশ্ৰামস্থানং প্ৰৱেষ্টুং যতামহৈ, তদৱিশ্ৱাসোদাহৰণেন কোঽপি ন পততু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতো ৱযং তদ্ ৱিশ্রামস্থানং প্রৱেষ্টুং যতামহৈ, তদৱিশ্ৱাসোদাহরণেন কোঽপি ন পততু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတော ဝယံ တဒ် ဝိၑြာမသ္ထာနံ ပြဝေၐ္ဋုံ ယတာမဟဲ, တဒဝိၑွာသောဒါဟရဏေန ကော'ပိ န ပတတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 atO vayaM tad vizrAmasthAnaM pravESTuM yatAmahai, tadavizvAsOdAharaNEna kO'pi na patatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:11
22 अन्तरसन्दर्भाः  

apara nca aa yohano.adya yaavat svargaraajya.m balaadaakraanta.m bhavati aakramina"sca janaa balena tadadhikurvvanti|


sa"nkiir.nadvaare.na pravi"sata; yato narakagamanaaya yad dvaara.m tad vistiir.na.m yacca vartma tad b.rhat tena bahava.h pravi"santi|


tata.h sa lokaan uvaaca, sa.mkiir.nadvaare.na prave.s.tu.m yataghva.m, yatoha.m yu.smaan vadaami, bahava.h prave.s.tu.m ce.s.ti.syante kintu na "sak.syanti|


yohana aagamanaparyyanata.m yu.smaaka.m samiipe vyavasthaabhavi.syadvaadinaa.m lekhanaani caasan tata.h prabh.rti ii"svararaajyasya susa.mvaada.h pracarati, ekaiko lokastanmadhya.m yatnena pravi"sati ca|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


he aagripparaaja etaad.r"sa.m svargiiyapratyaade"sa.m agraahyam ak.rtvaaha.m


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


yata etebhya.h karmmabhya aaj naala"nghino lokaan pratii"svarasya krodho varttate|


ii"svarasya j naana.m te pratijaananti kintu karmmabhistad ana"ngiikurvvate yataste garhitaa anaaj naagraahi.na.h sarvvasatkarmma.na"scaayogyaa.h santi|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


pravek.syate janairetai rna vi"sraamasthala.m mameti "sapatha.h ke.saa.m viruddha.m tenaakaari? kim avi"svaasinaa.m viruddha.m nahi?


phalatastat sthaana.m kai"scit prave.s.tavya.m kintu ye puraa susa.mvaada.m "srutavantastairavi"svaasaat tanna pravi.s.tam,


apara.m yu.smaakam ekaiko jano yat pratyaa"saapuura.naartha.m "se.sa.m yaavat tameva yatna.m prakaa"sayedityaham icchaami|


sidomam amoraa cetinaamake nagare bhavi.syataa.m du.s.taanaa.m d.r.s.taanta.m vidhaaya bhasmiik.rtya vinaa"sena da.n.ditavaan;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्