Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 aparam ii"svaro yadvat svak.rtakarmmabhyo vi"sa"sraama tadvat tasya vi"sraamasthaana.m pravi.s.to jano.api svak.rtakarmmabhyo vi"sraamyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरम् ईश्वरो यद्वत् स्वकृतकर्म्मभ्यो विशश्राम तद्वत् तस्य विश्रामस्थानं प्रविष्टो जनोऽपि स्वकृतकर्म्मभ्यो विश्राम्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰম্ ঈশ্ৱৰো যদ্ৱৎ স্ৱকৃতকৰ্ম্মভ্যো ৱিশশ্ৰাম তদ্ৱৎ তস্য ৱিশ্ৰামস্থানং প্ৰৱিষ্টো জনোঽপি স্ৱকৃতকৰ্ম্মভ্যো ৱিশ্ৰাম্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরম্ ঈশ্ৱরো যদ্ৱৎ স্ৱকৃতকর্ম্মভ্যো ৱিশশ্রাম তদ্ৱৎ তস্য ৱিশ্রামস্থানং প্রৱিষ্টো জনোঽপি স্ৱকৃতকর্ম্মভ্যো ৱিশ্রাম্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရမ် ဤၑွရော ယဒွတ် သွကၖတကရ္မ္မဘျော ဝိၑၑြာမ တဒွတ် တသျ ဝိၑြာမသ္ထာနံ ပြဝိၐ္ဋော ဇနော'ပိ သွကၖတကရ္မ္မဘျော ဝိၑြာမျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparam IzvarO yadvat svakRtakarmmabhyO vizazrAma tadvat tasya vizrAmasthAnaM praviSTO janO'pi svakRtakarmmabhyO vizrAmyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:10
9 अन्तरसन्दर्भाः  

tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


kintvasau paapanaa"sakam eka.m bali.m datvaanantakaalaartham ii"svarasya dak.si.na upavi"sya


ata ii"svarasya prajaabhi.h karttavya eko vi"sraamasti.s.thati|


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्