Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 avaadi.sam ime lokaa bhraantaanta.hkara.naa.h sadaa| maamakiinaani vartmaani parijaananti no ime|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अवादिषम् इमे लोका भ्रान्तान्तःकरणाः सदा। मामकीनानि वर्त्मानि परिजानन्ति नो इमे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অৱাদিষম্ ইমে লোকা ভ্ৰান্তান্তঃকৰণাঃ সদা| মামকীনানি ৱৰ্ত্মানি পৰিজানন্তি নো ইমে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অৱাদিষম্ ইমে লোকা ভ্রান্তান্তঃকরণাঃ সদা| মামকীনানি ৱর্ত্মানি পরিজানন্তি নো ইমে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဝါဒိၐမ် ဣမေ လောကာ ဘြာန္တာန္တးကရဏား သဒါ၊ မာမကီနာနိ ဝရ္တ္မာနိ ပရိဇာနန္တိ နော ဣမေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 avAdiSam imE lOkA bhrAntAntaHkaraNAH sadA| mAmakInAni vartmAni parijAnanti nO imE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:10
20 अन्तरसन्दर्भाः  

etaa.m kathaa.m "srutvaanye da"sa"si.syaastau bhraatarau prati cukupu.h|


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


aha.m tathyavaakya.m vadaami kaara.naadasmaad yuuya.m maa.m na pratiitha|


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


mama mithyaavaakyavadanaad yadii"svarasya satyatvena tasya mahimaa varddhate tarhi kasmaadaha.m vicaare.aparaadhitvena ga.nyo bhavaami?


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्