Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে স্ৱৰ্গীযস্যাহ্ৱানস্য সহভাগিনঃ পৱিত্ৰভ্ৰাতৰঃ, অস্মাকং ধৰ্ম্মপ্ৰতিজ্ঞাযা দূতোঽগ্ৰসৰশ্চ যো যীশুস্তম্ আলোচধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে স্ৱর্গীযস্যাহ্ৱানস্য সহভাগিনঃ পৱিত্রভ্রাতরঃ, অস্মাকং ধর্ম্মপ্রতিজ্ঞাযা দূতোঽগ্রসরশ্চ যো যীশুস্তম্ আলোচধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ သွရ္ဂီယသျာဟွာနသျ သဟဘာဂိနး ပဝိတြဘြာတရး, အသ္မာကံ ဓရ္မ္မပြတိဇ္ဉာယာ ဒူတော'ဂြသရၑ္စ ယော ယီၑုသ္တမ် အာလောစဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:1
63 अन्तरसन्दर्भाः  

yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


yii"su.h punaravadad yu.smaaka.m kalyaa.na.m bhuuyaat pitaa yathaa maa.m prai.sayat tathaahamapi yu.smaan pre.sayaami|


pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara.m prasaaryya mama kuk.saavarpaya naavi"svasya|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


kiyatiinaa.m "saakhaanaa.m chedane k.rte tva.m vanyajitav.rk.sasya "saakhaa bhuutvaa yadi tacchaakhaanaa.m sthaane ropitaa sati jitav.rk.siiyamuulasya rasa.m bhu.mk.se,


e.saa te.saa.m sadicchaa yataste te.saam .r.nina.h santi yato heto rbhinnajaatiiyaa ye.saa.m paramaarthasyaa.m"sino jaataa aihikavi.saye te.saamupakaarastai.h karttavya.h|


yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


ta.m pratii"svarasyecchayaahuuto yii"sukhrii.s.tasya prerita.h paula.h sosthininaamaa bhraataa ca patra.m likhati|


vaya.m bahava.h santo.apyekapuupasvaruupaa ekavapu.hsvaruupaa"sca bhavaama.h, yato vaya.m sarvva ekapuupasya sahabhaagina.h|


id.r"sa aacaara.h susa.mvaadaartha.m mayaa kriyate yato.aha.m tasya phalaanaa.m sahabhaagii bhavitumicchaami|


yadi vaa vaya.m saantvanaa.m labhaamahe tarhi yu.smaaka.m saantvanaaparitraa.nayo.h k.rte taamapi labhaamahe| yato yuuya.m yaad.rg du.hkhaanaa.m bhaagino.abhavata taad.rk saantvanaayaa api bhaagino bhavi.syatheti vaya.m jaaniima.h|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


puur.nayatnena lak.sya.m prati dhaavan khrii.s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet.rpa.na.m praaptu.m ce.s.te|


ya"sca pitaa tejovaasinaa.m pavitralokaanaam adhikaarasyaa.m"sitvaayaasmaan yogyaan k.rtavaan ta.m yad dhanya.m vadeta varam ena.m yaacaamahe|


yata.h sa svasammukhe pavitraan ni.skala"nkaan anindaniiyaa.m"sca yu.smaan sthaapayitum icchati|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


patramida.m sarvve.saa.m pavitraa.naa.m bhraat.r.naa.m "srutigocare yu.smaabhi.h pa.thyataamiti prabho rnaamnaa yu.smaan "sapayaami|


ato.asmaakam ii"svaro yu.smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala.m vi"svaasasya gu.na nca paraakrame.na saadhayatviti praarthanaasmaabhi.h sarvvadaa yu.smannimitta.m kriyate,


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


ye.saa nca svaamino vi"svaasina.h bhavanti taiste bhraat.rtvaat naavaj neyaa.h kintu te karmmaphalabhogino vi"svaasina.h priyaa"sca bhavantiiti heto.h sevaniiyaa eva, tvam etaani "sik.saya samupadi"sa ca|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


mayaa yaducyate tat tvayaa budhyataa.m yata.h prabhustubhya.m sarvvatra buddhi.m daasyati|


ato he bhraatara.h, yii"so rudhire.na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati,


apara nce"svariiyaparivaarasyaadhyak.sa eko mahaayaajako.asmaakamasti|


he bhraatara.h, vinaye.aha.m yuuyam idam upade"savaakya.m sahadhva.m yato.aha.m sa.mk.sepe.na yu.smaan prati likhitavaan|


yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


tatraivaasmaakam agrasaro yii"su.h pravi"sya malkii.sedaka.h "sre.nyaa.m nityasthaayii yaajako.abhavat|


aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|


yato vyavasthayaa ye mahaayaajakaa niruupyante te daurbbalyayuktaa maanavaa.h kintu vyavasthaata.h para.m "sapathayuktena vaakyena yo mahaayaajako niruupita.h so .anantakaalaartha.m siddha.h putra eva|


apara.m bhaavima"ngalaanaa.m mahaayaajaka.h khrii.s.ta upasthaayaahastanirmmitenaarthata etats.r.s.te rbahirbhuutena "sre.s.thena siddhena ca duu.sye.na gatvaa


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


yata.h puurvvakaale yaa.h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad.r"siimeva bhuu.saa.m dhaarayantyo nijasvaaminaa.m va"syaa abhavan|


khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


yii"sukhrii.s.tasya daaso yaakuubo bhraataa yihuudaastaatene"svare.na pavitriik.rtaan yii"sukhrii.s.tena rak.sitaa.m"scaahuutaan lokaan prati patra.m likhati|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


he svargavaasina.h sarvve pavitraa.h preritaa"sca he| he bhaavivaadino yuuya.m k.rte tasyaa.h prahar.sata| yu.smaaka.m yat tayaa saarddha.m yo vivaada.h puraabhavat| da.n.da.m samucita.m tasya tasyai vyataradii"svara.h||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्