Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yato heto duutai.h kathita.m vaakya.m yadyamogham abhavad yadi ca talla"nghanakaari.ne tasyaagraahakaaya ca sarvvasmai samucita.m da.n.dam adiiyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকাৰিণে তস্যাগ্ৰাহকায চ সৰ্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকারিণে তস্যাগ্রাহকায চ সর্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ဟေတော ဒူတဲး ကထိတံ ဝါကျံ ယဒျမောဃမ် အဘဝဒ် ယဒိ စ တလ္လင်္ဃနကာရိဏေ တသျာဂြာဟကာယ စ သရွွသ္မဲ သမုစိတံ ဒဏ္ဍမ် အဒီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:2
29 अन्तरसन्दर्भाः  

yuuya.m svargiiyaduutaga.nena vyavasthaa.m praapyaapi taa.m naacaratha|


tarhi vyavasthaa kimbhuutaa? pratij naa yasmai prati"srutaa tasya santaanasyaagamana.m yaavad vyabhicaaranivaara.naartha.m vyavasthaapi dattaa, saa ca duutairaaj naapitaa madhyasthasya kare samarpitaa ca|


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


ya.h ka"scit muusaso vyavasthaam avamanyate sa dayaa.m vinaa dvayostis.r.naa.m vaa saak.si.naa.m pramaa.nena hanyate,


ataeva mahaapuraskaarayukta.m yu.smaakam utsaaha.m na parityajata|


tathaa misarade"siiyanidhibhya.h khrii.s.tanimittaa.m nindaa.m mahatii.m sampatti.m mene yato heto.h sa puraskaaradaanam apaik.sata|


kintu vi"svaasa.m vinaa ko.apii"svaraaya rocitu.m na "saknoti yata ii"svaro.asti svaanve.silokebhya.h puraskaara.m dadaati cetikathaayaam ii"svara"sara.naagatai rvi"svasitavya.m|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


aparam asmatsamiipe d.r.dhatara.m bhavi.syadvaakya.m vidyate yuuya nca yadi dinaarambha.m yu.smanmana.hsu prabhaatiiyanak.satrasyodaya nca yaavat timiramaye sthaane jvalanta.m pradiipamiva tad vaakya.m sammanyadhve tarhi bhadra.m kari.syatha|


tasmaad yuuya.m puraa yad avagataastat puna ryu.smaan smaarayitum icchaami, phalata.h prabhurekak.rtva.h svaprajaa misarade"saad udadhaara yat tata.h param avi"svaasino vyanaa"sayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्