Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 ataeva vayam utsaaheneda.m kathayitu.m "saknuma.h, "matpak.se parame"so.asti na bhe.syaami kadaacana| yasmaat maa.m prati ki.m karttu.m maanava.h paarayi.syati||"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অতএৱ ৱযম্ উৎসাহেনেদং কথযিতুং শক্নুমঃ, "মৎপক্ষে পৰমেশোঽস্তি ন ভেষ্যামি কদাচন| যস্মাৎ মাং প্ৰতি কিং কৰ্ত্তুং মানৱঃ পাৰযিষ্যতি|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অতএৱ ৱযম্ উৎসাহেনেদং কথযিতুং শক্নুমঃ, "মৎপক্ষে পরমেশোঽস্তি ন ভেষ্যামি কদাচন| যস্মাৎ মাং প্রতি কিং কর্ত্তুং মানৱঃ পারযিষ্যতি|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အတဧဝ ဝယမ် ဥတ္သာဟေနေဒံ ကထယိတုံ ၑက္နုမး, "မတ္ပက္ၐေ ပရမေၑော'သ္တိ န ဘေၐျာမိ ကဒါစန၊ ယသ္မာတ် မာံ ပြတိ ကိံ ကရ္တ္တုံ မာနဝး ပါရယိၐျတိ။ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ataEva vayam utsAhEnEdaM kathayituM zaknumaH, "matpakSE paramEzO'sti na bhESyAmi kadAcana| yasmAt mAM prati kiM karttuM mAnavaH pArayiSyati||"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:6
29 अन्तरसन्दर्भाः  

ye kaaya.m hantu.m "saknuvanti naatmaana.m, tebhyo maa bhai.s.ta; ya.h kaayaatmaanau niraye naa"sayitu.m, "saknoti, tato bibhiita|


ityatra vaya.m ki.m bruuma.h? ii"svaro yadyasmaaka.m sapak.so bhavati tarhi ko vipak.so.asmaaka.m?


praaptavantastamasmaaka.m prabhu.m yii"su.m khrii.s.tamadhi sa kaalaavasthaayaa.h puurvva.m ta.m manoratha.m k.rtavaan|


ato he bhraatara.h, yii"so rudhire.na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati,


ataeva k.rpaa.m grahiitu.m prayojaniiyopakaaraartham anugraha.m praaptu nca vayam utsaahenaanugrahasi.mhaasanasya samiipa.m yaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्