Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 বন্দিনঃ সহবন্দিভিৰিৱ দুঃখিনশ্চ দেহৱাসিভিৰিৱ যুষ্মাভিঃ স্মৰ্য্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 বন্দিনঃ সহবন্দিভিরিৱ দুঃখিনশ্চ দেহৱাসিভিরিৱ যুষ্মাভিঃ স্মর্য্যন্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဗန္ဒိနး သဟဗန္ဒိဘိရိဝ ဒုးခိနၑ္စ ဒေဟဝါသိဘိရိဝ ယုၐ္မာဘိး သ္မရျျန္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 bandinaH sahabandibhiriva duHkhinazca dEhavAsibhiriva yuSmAbhiH smaryyantAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:3
19 अन्तरसन्दर्भाः  

vastrahiina.m maa.m vasana.m paryyadhaapayata, pii.diita.m maa.m dra.s.tumaagacchata, kaaraastha nca maa.m viik.situma aagacchata|


vide"sina.m maa.m svasthaana.m naanayata, vasanahiina.m maa.m vasana.m na paryyadhaapayata, pii.dita.m kaaraastha nca maa.m viik.situ.m naagacchata|


anantara.m bandhana.m vinaa paula.m rak.situ.m tasya sevanaaya saak.saatkara.naaya vaa tadiiyaatmiiyabandhujanaan na vaarayitu nca "samasenaapatim aadi.s.tavaan|


parasmin divase .asmaabhi.h siidonnagare pote laagite tatra yuuliya.h senaapati.h paula.m prati saujanya.m pradarthya saantvanaartha.m bandhubaandhavaan upayaatum anujaj nau|


ye janaa aanandanti tai.h saarddham aanandata ye ca rudanti tai.h saha rudita|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


aha.m paula.h svahastaak.sare.na yu.smaan namaskaara.m j naapayaami yuuya.m mama bandhana.m smarata| yu.smaan pratyanugraho bhuuyaat| aamena|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


bahava"sca prastaraaghaatai rhataa.h karapatrai rvaa vidiir.naa yantrai rvaa kli.s.taa.h kha"ngadhaarai rvaa vyaapaaditaa.h| te me.saa.naa.m chaagaanaa.m vaa carmmaa.ni paridhaaya diinaa.h pii.ditaa du.hkhaarttaa"scaabhraamyan|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्