Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্ৰাহিণো ৱশ্যাশ্চ ভৱত যতো যৈৰুপনিধিঃ প্ৰতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং ৰক্ষণাৰ্থং জাগ্ৰতি, অতস্তে যথা সানন্দাস্তৎ কুৰ্য্যু ৰ্ন চ সাৰ্ত্তস্ৱৰা অত্ৰ যতধ্ৱং যতস্তেষাম্ আৰ্ত্তস্ৱৰো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্রাহিণো ৱশ্যাশ্চ ভৱত যতো যৈরুপনিধিঃ প্রতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং রক্ষণার্থং জাগ্রতি, অতস্তে যথা সানন্দাস্তৎ কুর্য্যু র্ন চ সার্ত্তস্ৱরা অত্র যতধ্ৱং যতস্তেষাম্ আর্ত্তস্ৱরো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယူယံ သွနာယကာနာမ် အာဇ္ဉာဂြာဟိဏော ဝၑျာၑ္စ ဘဝတ ယတော ယဲရုပနိဓိး ပြတိဒါတဝျသ္တာဒၖၑာ လောကာ ဣဝ တေ ယုၐ္မဒီယာတ္မနာံ ရက္ၐဏာရ္ထံ ဇာဂြတိ, အတသ္တေ ယထာ သာနန္ဒာသ္တတ် ကုရျျု ရ္န စ သာရ္တ္တသွရာ အတြ ယတဓွံ ယတသ္တေၐာမ် အာရ္တ္တသွရော ယုၐ္မာကမ် ဣၐ္ဋဇနကော န ဘဝေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:17
34 अन्तरसन्दर्भाः  

tasya prabhustam aahuuya jagaada, tvayi yaamimaa.m kathaa.m "s.r.nomi saa kiid.r"sii? tva.m g.rhakaaryyaadhii"sakarmma.no ga.nanaa.m dar"saya g.rhakaaryyaadhii"sapade tva.m na sthaasyasi|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


ataeva ii"svarasamiipe.asmaakam ekaikajanena nijaa kathaa kathayitavyaa|


ato yuuyamapi taad.r"salokaanaam asmatsahaayaanaa.m "sramakaari.naa nca sarvve.saa.m va"syaa bhavata|


yuuyam ii"svaraad bhiitaa.h santa anye.apare.saa.m va"siibhuutaa bhavata|


yati vaaraan yu.smaaka.m smaraami tati vaaraan aa prathamaad adya yaavad


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


ato yuuya.m prabho.h k.rte sampuur.nenaanandena ta.m g.rhliita taad.r"saan lokaa.m"scaadara.niiyaan manyadhva.m|


yato.aneke vipathe caranti te ca khrii.s.tasya kru"sasya "satrava iti puraa mayaa puna.h puna.h kathitam adhunaapi rudataa mayaa kathyate|


he madiiyaanandamuku.tasvaruupaa.h priyatamaa abhii.s.tatamaa bhraatara.h, he mama snehapaatraa.h, yuuyam ittha.m pabhau sthiraasti.s.thata|


yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa.m na g.rhlaati tarhi yuuya.m ta.m maanu.sa.m lak.sayata tasya sa.msarga.m tyajata ca tena sa trapi.syate|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्