Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ পৰোপকাৰো দানঞ্চ যুষ্মাভি ৰ্ন ৱিস্মৰ্য্যতাং যতস্তাদৃশং বলিদানম্ ঈশ্ৱৰায ৰোচতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ পরোপকারো দানঞ্চ যুষ্মাভি র্ন ৱিস্মর্য্যতাং যতস্তাদৃশং বলিদানম্ ঈশ্ৱরায রোচতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ပရောပကာရော ဒါနဉ္စ ယုၐ္မာဘိ ရ္န ဝိသ္မရျျတာံ ယတသ္တာဒၖၑံ ဗလိဒါနမ် ဤၑွရာယ ရောစတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca parOpakArO dAnanjca yuSmAbhi rna vismaryyatAM yatastAdRzaM balidAnam IzvarAya rOcatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:16
22 अन्तरसन्दर्भाः  

iti kathaa.m "srutvaa yii"sustamavadat, tathaapi tavaika.m karmma nyuunamaaste, nija.m sarvvasva.m vikriiya daridrebhyo vitara, tasmaat svarge dhana.m praapsyasi; tata aagatya mamaanugaamii bhava|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


apara nca bhik.saadaanaadi.su naanakriyaasu nitya.m prav.rttaa yaa yaaphonagaranivaasinii .taabithaanaamaa "si.syaa yaa.m darkkaa.m arthaad hari.niimayuktvaa aahvayan saa naarii


pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


yo jano dharmmopade"sa.m labhate sa upade.s.taara.m sviiyasarvvasampatte rbhaagina.m karotu|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


kintu yu.smaabhi rdainyanivaara.naaya maam upak.rtya satkarmmaakaari|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


yo.amara ii"svarastasmin vi"svasantu sadaacaara.m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,


asmaasu yadyat saujanya.m vidyate tat sarvva.m khrii.s.ta.m yii"su.m yat prati bhavatiiti j naanaaya tava vi"svaasamuulikaa daana"siilataa yat saphalaa bhavet tadaham icchaami|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


he priya, tvayaa du.skarmma naanukriyataa.m kintu satkarmmaiva| ya.h satkarmmaacaarii sa ii"svaraat jaata.h, yo du.skarmmaacaarii sa ii"svara.m na d.r.s.tavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्