Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अतो हेतोरेतावत्साक्षिमेघै र्वेष्टिताः सन्तो वयमपि सर्व्वभारम् आशुबाधकं पापञ्च निक्षिप्यास्माकं गमनाय निरूपिते मार्गे धैर्य्येण धावाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অতো হেতোৰেতাৱৎসাক্ষিমেঘৈ ৰ্ৱেষ্টিতাঃ সন্তো ৱযমপি সৰ্ৱ্ৱভাৰম্ আশুবাধকং পাপঞ্চ নিক্ষিপ্যাস্মাকং গমনায নিৰূপিতে মাৰ্গে ধৈৰ্য্যেণ ধাৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অতো হেতোরেতাৱৎসাক্ষিমেঘৈ র্ৱেষ্টিতাঃ সন্তো ৱযমপি সর্ৱ্ৱভারম্ আশুবাধকং পাপঞ্চ নিক্ষিপ্যাস্মাকং গমনায নিরূপিতে মার্গে ধৈর্য্যেণ ধাৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အတော ဟေတောရေတာဝတ္သာက္ၐိမေဃဲ ရွေၐ္ဋိတား သန္တော ဝယမပိ သရွွဘာရမ် အာၑုဗာဓကံ ပါပဉ္စ နိက္ၐိပျာသ္မာကံ ဂမနာယ နိရူပိတေ မာရ္ဂေ ဓဲရျျေဏ ဓာဝါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atO hEtOrEtAvatsAkSimEghai rvESTitAH santO vayamapi sarvvabhAram AzubAdhakaM pApanjca nikSipyAsmAkaM gamanAya nirUpitE mArgE dhairyyENa dhAvAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:1
52 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


kintu ya.h ka"scit "se.sa.m yaavad dhairyyamaa"srayate, saeva paritraayi.syate|


tadaa sa uttariiyavastra.m nik.sipya protthaaya yii"so.h samiipa.m gata.h|


anantara.m sa lokaanavadat lobhe saavadhaanaa.h satarkaa"sca ti.s.thata, yato bahusampattipraaptyaa manu.syasyaayu rna bhavati|


te yathaitad yaatanaasthaana.m naayaasyanti tathaa mantra.naa.m daatu.m te.saa.m samiipam iliyaasara.m preraya|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


sa yadapa"syada"s.r.nocca tasminneva saak.sya.m dadaati tathaapi praaya"sa.h ka"scit tasya saak.sya.m na g.rhlaati;


yasmin kaale yadyat karmmaakaar.sa.m tatsarvva.m sa mahyam akathayat tasyaa vanitaayaa ida.m saak.syavaakya.m "srutvaa tannagaranivaasino bahava.h "somiro.niiyalokaa vya"svasan|


tathaapi divasadvayaat para.m sa tasmaat sthaanaad gaaliila.m gatavaan|


apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


tatkaale.aham ii"svaradar"sanaad yaatraam akarava.m mayaa ya.h pari"sramo.akaari kaari.syate vaa sa yanni.sphalo na bhavet tadartha.m bhinnajaatiiyaanaa.m madhye mayaa gho.syamaa.na.h susa.mvaadastatratyebhyo lokebhyo vi"se.sato maanyebhyo narebhyo mayaa nyavedyata|


puurvva.m yuuya.m sundaram adhaavata kintvidaanii.m kena baadhaa.m praapya satyataa.m na g.rhliitha?


ato yuuya.m sarvve mithyaakathana.m parityajya samiipavaasibhi.h saha satyaalaapa.m kuruta yato vaya.m parasparam a"ngapratya"ngaa bhavaama.h|


tasmaat mama yaad.r"sa.m yuddha.m yu.smaabhiradar"si saamprata.m "sruuyate ca taad.r"sa.m yuddha.m yu.smaakam api bhavati|


yataste.saa.m madhye yuuya.m jiivanavaakya.m dhaarayanto jagato diipakaa iva diipyadhve| yu.smaabhistathaa k.rte mama yatna.h pari"sramo vaa na ni.sphalo jaata ityaha.m khrii.s.tasya dine "slaaghaa.m karttu.m "sak.syaami|


yo yuddha.m karoti sa saa.msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu.m ce.s.tate|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


anena prakaare.na sa sahi.s.nutaa.m vidhaaya tasyaa.h pratyaa"saayaa.h phala.m labdhavaan|


yato yu.smaaka.m vi"svaasasya pariik.sitatvena dhairyya.m sampaadyata iti jaaniitha|


sarvvaan dve.saan sarvvaa.m"sca chalaan kaapa.tyaaniir.syaa.h samastaglaanikathaa"sca duuriik.rtya


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


khrii.s.tasya kle"saanaa.m saak.sii prakaa"si.syamaa.nasya prataapasyaa.m"sii praaciina"scaaha.m yu.smaaka.m praaciinaan viniiyeda.m vadaami|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


j naana aayatendriyataam aayatendriyataayaa.m dhairyya.m dhairyya ii"svarabhaktim


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्