Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 vi"svaasaad raahabnaamikaa ve"syaapi priityaa caaraan anug.rhyaavi"svaasibhi.h saarddha.m na vinanaa"sa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 विश्वासाद् राहब्नामिका वेश्यापि प्रीत्या चारान् अनुगृह्याविश्वासिभिः सार्द्धं न विननाश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ৱিশ্ৱাসাদ্ ৰাহব্নামিকা ৱেশ্যাপি প্ৰীত্যা চাৰান্ অনুগৃহ্যাৱিশ্ৱাসিভিঃ সাৰ্দ্ধং ন ৱিননাশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ৱিশ্ৱাসাদ্ রাহব্নামিকা ৱেশ্যাপি প্রীত্যা চারান্ অনুগৃহ্যাৱিশ্ৱাসিভিঃ সার্দ্ধং ন ৱিননাশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဝိၑွာသာဒ် ရာဟဗ္နာမိကာ ဝေၑျာပိ ပြီတျာ စာရာန် အနုဂၖဟျာဝိၑွာသိဘိး သာရ္ဒ္ဓံ န ဝိနနာၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 vizvAsAd rAhabnAmikA vEzyApi prItyA cArAn anugRhyAvizvAsibhiH sArddhaM na vinanAza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:31
10 अन्तरसन्दर्भाः  

ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|


tasmaad raahabo garbhe boyam jaj ne, tasmaad ruuto garbhe obed jaj ne, tasya putro yi"saya.h|


ittha.m tau tatra tai.h saaka.m katipayadinaani yaapayitvaa pa"scaat preritaanaa.m samiipe pratyaagamanaartha.m te.saa.m sannidhe.h kalyaa.nena vis.r.s.taavabhavataa.m|


pravek.syate janairetai rna vi"sraamasthala.m mameti "sapatha.h ke.saa.m viruddha.m tenaakaari? kim avi"svaasinaa.m viruddha.m nahi?


tadvad yaa raahabnaamikaa vaaraa"nganaa caaraan anug.rhyaapare.na maarge.na visasarja saapi ki.m karmmabhyo na sapu.nyiik.rtaa?


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्