इब्रानियों 11:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 aparam ii"svarasya vaakyena jagantyas.rjyanta, d.r.s.tavastuuni ca pratyak.savastubhyo nodapadyantaitad vaya.m vi"svaasena budhyaamahe| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অপৰম্ ঈশ্ৱৰস্য ৱাক্যেন জগন্ত্যসৃজ্যন্ত, দৃষ্টৱস্তূনি চ প্ৰত্যক্ষৱস্তুভ্যো নোদপদ্যন্তৈতদ্ ৱযং ৱিশ্ৱাসেন বুধ্যামহে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অপরম্ ঈশ্ৱরস্য ৱাক্যেন জগন্ত্যসৃজ্যন্ত, দৃষ্টৱস্তূনি চ প্রত্যক্ষৱস্তুভ্যো নোদপদ্যন্তৈতদ্ ৱযং ৱিশ্ৱাসেন বুধ্যামহে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အပရမ် ဤၑွရသျ ဝါကျေန ဇဂန္တျသၖဇျန္တ, ဒၖၐ္ဋဝသ္တူနိ စ ပြတျက္ၐဝသ္တုဘျော နောဒပဒျန္တဲတဒ် ဝယံ ဝိၑွာသေန ဗုဓျာမဟေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 aparam Izvarasya vAkyEna jagantyasRjyanta, dRSTavastUni ca pratyakSavastubhyO nOdapadyantaitad vayaM vizvAsEna budhyAmahE| अध्यायं द्रष्टव्यम् |
he mahecchaa.h kuta etaad.r"sa.m karmma kurutha? aavaamapi yu.smaad.r"sau sukhadu.hkhabhoginau manu.syau, yuyam etaa.h sarvvaa v.rthaakalpanaa.h parityajya yathaa gaga.navasundharaajalanidhiinaa.m tanmadhyasthaanaa.m sarvve.saa nca sra.s.taaramamaram ii"svara.m prati paraavarttadhve tadartham aavaa.m yu.smaaka.m sannidhau susa.mvaada.m pracaarayaava.h|