Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 yata.h parame"svara.h kathayati, "daana.m phalasya matkarmma suucita.m pradadaamyaha.m|" punarapi, "tadaa vicaarayi.syante pare"sena nijaa.h prajaa.h|" ida.m ya.h kathitavaan ta.m vaya.m jaaniima.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যতঃ পৰমেশ্ৱৰঃ কথযতি, "দানং ফলস্য মৎকৰ্ম্ম সূচিতং প্ৰদদাম্যহং| " পুনৰপি, "তদা ৱিচাৰযিষ্যন্তে পৰেশেন নিজাঃ প্ৰজাঃ| " ইদং যঃ কথিতৱান্ তং ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যতঃ পরমেশ্ৱরঃ কথযতি, "দানং ফলস্য মৎকর্ম্ম সূচিতং প্রদদাম্যহং| " পুনরপি, "তদা ৱিচারযিষ্যন্তে পরেশেন নিজাঃ প্রজাঃ| " ইদং যঃ কথিতৱান্ তং ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယတး ပရမေၑွရး ကထယတိ, "ဒါနံ ဖလသျ မတ္ကရ္မ္မ သူစိတံ ပြဒဒါမျဟံ၊ " ပုနရပိ, "တဒါ ဝိစာရယိၐျန္တေ ပရေၑေန နိဇား ပြဇား၊ " ဣဒံ ယး ကထိတဝါန် တံ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yataH paramEzvaraH kathayati, "dAnaM phalasya matkarmma sUcitaM pradadAmyahaM|" punarapi, "tadA vicArayiSyantE parEzEna nijAH prajAH|" idaM yaH kathitavAn taM vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:30
18 अन्तरसन्दर्भाः  

he priyabandhava.h, kasmaicid apakaarasya samucita.m da.n.da.m svaya.m na daddhva.m, kintvii"svariiyakrodhaaya sthaana.m datta yato likhitamaaste parame"svara.h kathayati, daana.m phalasya matkarmma suucita.m pradadaamyaha.m|


yatastava sadaacara.naaya sa ii"svarasya bh.rtyo.asti| kintu yadi kukarmmaacarasi tarhi tva.m "sa"nkasva yata.h sa nirarthaka.m kha"nga.m na dhaarayati; kukarmmaacaari.na.m samucita.m da.n.dayitum sa ii"svarasya da.n.dadabh.rtya eva|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्