Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 ato he bhraatara.h, yii"so rudhire.na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতো হে ভ্ৰাতৰঃ, যীশো ৰুধিৰেণ পৱিত্ৰস্থানপ্ৰৱেশাযাস্মাকম্ উৎসাহো ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতো হে ভ্রাতরঃ, যীশো রুধিরেণ পৱিত্রস্থানপ্রৱেশাযাস্মাকম্ উৎসাহো ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတော ဟေ ဘြာတရး, ယီၑော ရုဓိရေဏ ပဝိတြသ္ထာနပြဝေၑာယာသ္မာကမ် ဥတ္သာဟော ဘဝတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:19
20 अन्तरसन्दर्भाः  

apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


yuuya.m punarapi bhayajanaka.m daasyabhaava.m na praaptaa.h kintu yena bhaavene"svara.m pita.h pitariti procya sambodhayatha taad.r"sa.m dattakaputratvabhaavam praapnuta|


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


praaptavantastamasmaaka.m prabhu.m yii"su.m khrii.s.tamadhi sa kaalaavasthaayaa.h puurvva.m ta.m manoratha.m k.rtavaan|


yata ii"svaro.asmabhya.m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana.m dattavaan|


kintu yatra paapamocana.m bhavati tatra paapaarthakabalidaana.m puna rna bhavati|


ataeva mahaapuraskaarayukta.m yu.smaakam utsaaha.m na parityajata|


ataeva ni"scalaraajyapraaptairasmaabhi.h so.anugraha aalambitavyo yena vaya.m saadara.m sabhaya nca tu.s.tijanakaruupe.ne"svara.m sevitu.m "saknuyaama|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


ataeva k.rpaa.m grahiitu.m prayojaniiyopakaaraartham anugraha.m praaptu nca vayam utsaahenaanugrahasi.mhaasanasya samiipa.m yaama.h|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


chaagaanaa.m govatsaanaa.m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak.rtva eva mahaapavitrasthaana.m pravi"syaanantakaalikaa.m mukti.m praaptavaan|


tatpa"scaad dvitiiyaayaastira.skari.nyaa abhyantare .atipavitrasthaanamitinaamaka.m ko.s.thamaasiit,


sa yaad.r"so .asti vayamapyetasmin jagati taad.r"saa bhavaama etasmaad vicaaradine .asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna.h siddhi.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्