Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 aparam ekaiko yaajaka.h pratidinam upaasanaa.m kurvvan yai"sca paapaani naa"sayitu.m kadaapi na "sakyante taad.r"saan ekaruupaan baliin puna.h punaruts.rjan ti.s.thati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ একৈকো যাজকঃ প্ৰতিদিনম্ উপাসনাং কুৰ্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একৰূপান্ বলীন্ পুনঃ পুনৰুৎসৃজন্ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ একৈকো যাজকঃ প্রতিদিনম্ উপাসনাং কুর্ৱ্ৱন্ যৈশ্চ পাপানি নাশযিতুং কদাপি ন শক্যন্তে তাদৃশান্ একরূপান্ বলীন্ পুনঃ পুনরুৎসৃজন্ তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် ဧကဲကော ယာဇကး ပြတိဒိနမ် ဥပါသနာံ ကုရွွန် ယဲၑ္စ ပါပါနိ နာၑယိတုံ ကဒါပိ န ၑကျန္တေ တာဒၖၑာန် ဧကရူပါန် ဗလီန် ပုနး ပုနရုတ္သၖဇန် တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam EkaikO yAjakaH pratidinam upAsanAM kurvvan yaizca pApAni nAzayituM kadApi na zakyantE tAdRzAn EkarUpAn balIn punaH punarutsRjan tiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:11
21 अन्तरसन्दर्भाः  

vyavasthaa bhavi.syanma"ngalaanaa.m chaayaasvaruupaa na ca vastuunaa.m muurttisvaruupaa tato heto rnitya.m diiyamaanairekavidhai rvaar.sikabalibhi.h "sara.naagatalokaan siddhaan karttu.m kadaapi na "saknoti|


yato v.r.saa.naa.m chaagaanaa.m vaa rudhire.na paapamocana.m na sambhavati|


ya.h ka"scit mahaayaajako bhavati sa maanavaanaa.m madhyaat niita.h san maanavaanaa.m k.rta ii"svarodde"syavi.saye.arthata upahaaraa.naa.m paapaarthakabaliinaa nca daana niyujyate|


apara.m mahaayaajakaanaa.m yathaa tathaa tasya pratidina.m prathama.m svapaapaanaa.m k.rte tata.h para.m lokaanaa.m paapaanaa.m k.rte balidaanasya prayojana.m naasti yata aatmabalidaana.m k.rtvaa tad ekak.rtvastena sampaadita.m|


yacca duu.sya.m na manujai.h kintvii"svare.na sthaapita.m tasya satyaduu.syasya pavitravastuunaa nca sevaka.h sa bhavati|


ki nca sa yadi p.rthivyaam asthaasyat tarhi yaajako naabhavi.syat, yato ye vyavasthaanusaaraat naivedyaani dadatyetaad.r"saa yaajakaa vidyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्