Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স এতস্মিন্ শেষকালে নিজপুত্ৰেণাস্মভ্যং কথিতৱান্| স তং পুত্ৰং সৰ্ৱ্ৱাধিকাৰিণং কৃতৱান্ তেনৈৱ চ সৰ্ৱ্ৱজগন্তি সৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স এতস্মিন্ শেষকালে নিজপুত্রেণাস্মভ্যং কথিতৱান্| স তং পুত্রং সর্ৱ্ৱাধিকারিণং কৃতৱান্ তেনৈৱ চ সর্ৱ্ৱজগন্তি সৃষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ဧတသ္မိန် ၑေၐကာလေ နိဇပုတြေဏာသ္မဘျံ ကထိတဝါန်၊ သ တံ ပုတြံ သရွွာဓိကာရိဏံ ကၖတဝါန် တေနဲဝ စ သရွွဇဂန္တိ သၖၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa Etasmin zESakAlE nijaputrENAsmabhyaM kathitavAn| sa taM putraM sarvvAdhikAriNaM kRtavAn tEnaiva ca sarvvajaganti sRSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:2
70 अन्तरसन्दर्भाः  

vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


kintu te k.r.siivalaa.h suta.m viik.sya parasparam iti mantrayitum aarebhire, ayamuttaraadhikaarii vayamena.m nihatyaasyaadhikaara.m svava"siikari.syaama.h|


kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro.abhi.sikto bhavasi naveti vada|


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


ii"svaraputrasya yii"sukhrii.s.tasya susa.mvaadaarambha.h|


tata.h para.m mayaa svaputre prahite te tamava"sya.m samma.msyante, ityuktvaava"se.se te.saa.m sannidhau nijapriyam advitiiya.m putra.m pre.sayaamaasa|


kintu k.r.siivalaa.h paraspara.m jagadu.h, e.sa uttaraadhikaarii, aagacchata vayamena.m hanmastathaa k.rte .adhikaaroyam asmaaka.m bhavi.syati|


sa yajjagadas.rjat tanmadya eva sa aasiit kintu jagato lokaasta.m naajaanan|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tena sarvva.m vastu sas.rje sarvve.su s.r.s.tavastu.su kimapi vastu tenaas.r.s.ta.m naasti|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


yadi tene"svarasya mahimaa prakaa"sate tarhii"svaropi svena tasya mahimaana.m prakaa"sayi.syati tuur.nameva prakaa"sayi.syati|


adyaarabhya yu.smaan daasaan na vadi.syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu.h samiipe yadyad a"s.r.nava.m tat sarvva.m yuu.smaan aj naapayam tatkaara.naad yu.smaan mitraa.ni proktavaan|


pitu ryadyad aaste tat sarvva.m mama tasmaad kaara.naad avaadi.sa.m sa madiiyaa.m kathaa.m g.rhiitvaa yu.smaan bodhayi.syati|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


apara nca "saacakarmma.ni yohaana.h "si.syai.h saha yihuudiiyalokaanaa.m vivaade jaate, te yohana.h sa.mnnidhi.m gatvaakathayan,


pitaa yathaa svaya njiivii tathaa putraaya svaya njiivitvaadhikaara.m dattavaan|


sa manu.syaputra.h etasmaat kaara.naat pitaa da.n.dakara.naadhikaaramapi tasmin samarpitavaan|


muusaavaktre.ne"svaro jagaada tajjaaniima.h kintve.sa kutratyaloka iti na jaaniima.h|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


ii"svara.h kathayaamaasa yugaantasamaye tvaham| var.si.syaami svamaatmaana.m sarvvapraa.nyupari dhruvam| bhaavivaakya.m vadi.syanti kanyaa.h putraa"sca vastuta.h|pratyaade"sa nca praapsyanti yu.smaaka.m yuvamaanavaa.h| tathaa praaciinalokaastu svapnaan drak.syanti ni"scita.m|


pavitrasyaatmana.h sambandhena ce"svarasya prabhaavavaan putra iti "sma"saanaat tasyotthaanena pratipanna.m|


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


kintu kaalaavasthaayaa.h puurvvasmaad yat j naanam asmaaka.m vibhavaartham ii"svare.na ni"scitya pracchanna.m tanniguu.dham ii"svariiyaj naana.m prabhaa.saamahe|


tathaapyasmaakamadvitiiya ii"svara.h sa pitaa yasmaat sarvve.saa.m yadartha ncaasmaaka.m s.r.s.ti rjaataa, asmaaka ncaadvitiiya.h prabhu.h sa yii"su.h khrii.s.to yena sarvvavastuunaa.m yenaasmaakamapi s.r.s.ti.h k.rtaa|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


kaalaavasthaata.h puurvvasmaacca yo niguu.dhabhaava ii"svare gupta aasiit tadiiyaniyama.m sarvvaan j naapayaami|


yato duutaanaa.m madhye kadaacidii"svare.neda.m ka ukta.h? yathaa, "madiiyatanayo .asi tvam adyaiva janito mayaa|" puna"sca "aha.m tasya pitaa bhavi.syaami sa ca mama putro bhavi.syati|"


kintu putramuddi"sya tenokta.m, yathaa, "he ii"svara sadaa sthaayi tava si.mhaasana.m bhavet| yaathaarthyasya bhavedda.n.do raajada.n.dastvadiiyaka.h|


aparam ii"svarasya vaakyena jagantyas.rjyanta, d.r.s.tavastuuni ca pratyak.savastubhyo nodapadyantaitad vaya.m vi"svaasena budhyaamahe|


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


yadyapi putro.abhavat tathaapi yairakli"syata tairaaj naagraha.nam a"sik.sata|


yato vyavasthayaa ye mahaayaajakaa niruupyante te daurbbalyayuktaa maanavaa.h kintu vyavasthaata.h para.m "sapathayuktena vaakyena yo mahaayaajako niruupita.h so .anantakaalaartha.m siddha.h putra eva|


apara.m tasya pitaa maataa va.m"sasya nir.naya aayu.sa aarambho jiivanasya "se.sa"scaite.saam abhaavo bhavati, ittha.m sa ii"svaraputrasya sad.r"siik.rta.h, sa tvanantakaala.m yaavad yaajakasti.s.thati|


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|


prathama.m yu.smaabhirida.m j naayataa.m yat "se.se kaale svecchaacaari.no nindakaa upasthaaya


phalata.h "se.sasamaye svecchaato .adharmmaacaari.no nindakaa upasthaasyantiiti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्