Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 apara.m ya.h ka"scit chinnatvag bhavati sa k.rtsnavyavasthaayaa.h paalanam ii"svaraaya dhaarayatiiti pramaa.na.m dadaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং যঃ কশ্চিৎ ছিন্নৎৱগ্ ভৱতি স কৃৎস্নৱ্যৱস্থাযাঃ পালনম্ ঈশ্ৱৰায ধাৰযতীতি প্ৰমাণং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং যঃ কশ্চিৎ ছিন্নৎৱগ্ ভৱতি স কৃৎস্নৱ্যৱস্থাযাঃ পালনম্ ঈশ্ৱরায ধারযতীতি প্রমাণং দদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ယး ကၑ္စိတ် ဆိန္နတွဂ် ဘဝတိ သ ကၖတ္သ္နဝျဝသ္ထာယား ပါလနမ် ဤၑွရာယ ဓာရယတီတိ ပြမာဏံ ဒဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM yaH kazcit chinnatvag bhavati sa kRtsnavyavasthAyAH pAlanam IzvarAya dhArayatIti pramANaM dadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:3
19 अन्तरसन्दर्भाः  

vata andhapathadar"sakaa.h sarvve, yuuya.m vadatha, mandirasya "sapathakara.naat kimapi na deya.m; kintu mandirasthasuvar.nasya "sapathakara.naad deya.m|


anyacca vadatha, yaj navedyaa.h "sapathakara.naat kimapi na deya.m, kintu taduparisthitasya naivedyasya "sapathakara.naad deya.m|


te yathaitad yaatanaasthaana.m naayaasyanti tathaa mantra.naa.m daatu.m te.saa.m samiipam iliyaasara.m preraya|


yihuudaade"saat kiyanto janaa aagatya bhraat.rga.namittha.m "sik.sitavanto muusaavyavasthayaa yadi yu.smaaka.m tvakchedo na bhavati tarhi yuuya.m paritraa.na.m praaptu.m na "sak.syatha|


etadanyaabhi rbahukathaabhi.h pramaa.na.m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya.h svaan rak.sata|


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


yadi vyavasthaa.m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa.m la"nghase tarhi tava tvakchedo.atvakchedo bhavi.syati|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


pa"syataaha.m paulo yu.smaan vadaami yadi chinnatvaco bhavatha tarhi khrii.s.tena kimapi nopakaari.syadhve|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


yu.smaan aha.m prabhuneda.m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya.m puuna rmaacarata|


etasmin vi.saye ko.apyatyaacaarii bhuutvaa svabhraatara.m na va ncayatu yato.asmaabhi.h puurvva.m yathokta.m pramaa.niik.rta nca tathaiva prabhuretaad.r"saanaa.m karmma.naa.m samucita.m phala.m daasyati|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्