Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 parantu he bhraatara.h, yadyaham idaaniim api tvakcheda.m pracaarayeya.m tarhi kuta upadrava.m bhu njiya? tatk.rte kru"sa.m nirbbaadham abhavi.syat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 परन्तु हे भ्रातरः, यद्यहम् इदानीम् अपि त्वक्छेदं प्रचारयेयं तर्हि कुत उपद्रवं भुञ्जिय? तत्कृते क्रुशं निर्ब्बाधम् अभविष्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পৰন্তু হে ভ্ৰাতৰঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্ৰচাৰযেযং তৰ্হি কুত উপদ্ৰৱং ভুঞ্জিয? তৎকৃতে ক্ৰুশং নিৰ্ব্বাধম্ অভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পরন্তু হে ভ্রাতরঃ, যদ্যহম্ ইদানীম্ অপি ৎৱক্ছেদং প্রচারযেযং তর্হি কুত উপদ্রৱং ভুঞ্জিয? তৎকৃতে ক্রুশং নির্ব্বাধম্ অভৱিষ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပရန္တု ဟေ ဘြာတရး, ယဒျဟမ် ဣဒါနီမ် အပိ တွက္ဆေဒံ ပြစာရယေယံ တရှိ ကုတ ဥပဒြဝံ ဘုဉ္ဇိယ? တတ္ကၖတေ ကြုၑံ နိရ္ဗ္ဗာဓမ် အဘဝိၐျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:11
17 अन्तरसन्दर्भाः  

paulasta.m svasa"ngina.m karttu.m mati.m k.rtvaa ta.m g.rhiitvaa tadde"sanivaasinaa.m yihuudiiyaanaam anurodhaat tasya tvakcheda.m k.rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|


"si"suunaa.m tvakchedanaadyaacara.na.m prati.sidhya tva.m bhinnade"sanivaasino yihuudiiyalokaan muusaavaakyam a"sraddhaatum upadi"sasiiti tai.h "srutamasti|


proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|


yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo.apyaava"syako na babhuuva|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


kintu tadaanii.m "saariirikaniyamena jaata.h putro yadvad aatmikaniyamena jaata.m putram upaadravat tathaadhunaapi|


ye "saariirikavi.saye sud.r"syaa bhavitumicchanti te yat khrii.s.tasya kru"sasya kaara.naadupadravasya bhaagino na bhavanti kevala.m tadartha.m tvakchede yu.smaan pravarttayanti|


ita.h para.m ko.api maa.m na kli"snaatu yasmaad aha.m svagaatre prabho ryii"sukhrii.s.tasya cihnaani dhaaraye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्