Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 te yu.smatk.rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya.m taanadhi yat sparddhadhva.m tadartha.m te yu.smaan p.rthak karttum icchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ते युष्मत्कृते स्पर्द्धन्ते किन्तु सा स्पर्द्धा कुत्सिता यतो यूयं तानधि यत् स्पर्द्धध्वं तदर्थं ते युष्मान् पृथक् कर्त्तुम् इच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তে যুষ্মৎকৃতে স্পৰ্দ্ধন্তে কিন্তু সা স্পৰ্দ্ধা কুৎসিতা যতো যূযং তানধি যৎ স্পৰ্দ্ধধ্ৱং তদৰ্থং তে যুষ্মান্ পৃথক্ কৰ্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তে যুষ্মৎকৃতে স্পর্দ্ধন্তে কিন্তু সা স্পর্দ্ধা কুৎসিতা যতো যূযং তানধি যৎ স্পর্দ্ধধ্ৱং তদর্থং তে যুষ্মান্ পৃথক্ কর্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေ ယုၐ္မတ္ကၖတေ သ္ပရ္ဒ္ဓန္တေ ကိန္တု သာ သ္ပရ္ဒ္ဓါ ကုတ္သိတာ ယတော ယူယံ တာနဓိ ယတ် သ္ပရ္ဒ္ဓဓွံ တဒရ္ထံ တေ ယုၐ္မာန် ပၖထက် ကရ္တ္တုမ် ဣစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatO yUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthak karttum icchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:17
14 अन्तरसन्दर्भाः  

ka ncana praapya svato dvigu.nanarakabhaajana.m ta.m kurutha|


yata ii"svare te.saa.m ce.s.taa vidyata ityatraaha.m saak.syasmi; kintu te.saa.m saa ce.s.taa saj naanaa nahi,


yatastaad.r"saa lokaa asmaaka.m prabho ryii"sukhrii.s.tasya daasaa iti nahi kintu svodarasyaiva daasaa.h; apara.m pra.nayavacanai rmadhuravaakyai"sca saralalokaanaa.m manaa.msi mohayanti|


aparamaha.m yu.smaaka.m samiipa.m na gami.syaamiiti buddhvaa yu.smaaka.m kiyanto lokaa garvvanti|


idaaniimeva yuuya.m ki.m t.rptaa labdhadhanaa vaa? asmaasvavidyamaane.su yuuya.m ki.m raajatvapada.m praaptaa.h? yu.smaaka.m raajatva.m mayaabhila.sita.m yatastena yu.smaabhi.h saha vayamapi raajyaa.m"sino bhavi.syaama.h|


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


saampratamaha.m satyavaaditvaat ki.m yu.smaaka.m ripu rjaato.asmi?


kevala.m yu.smatsamiipe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhana.m bhadra.m|


yato.apare sarvve yii"so.h khrii.s.tasya vi.sayaan na cintayanta aatmavi.sayaan cintayanti|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्