Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 saampratamaha.m satyavaaditvaat ki.m yu.smaaka.m ripu rjaato.asmi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 साम्प्रतमहं सत्यवादित्वात् किं युष्माकं रिपु र्जातोऽस्मि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 সাম্প্ৰতমহং সত্যৱাদিৎৱাৎ কিং যুষ্মাকং ৰিপু ৰ্জাতোঽস্মি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 সাম্প্রতমহং সত্যৱাদিৎৱাৎ কিং যুষ্মাকং রিপু র্জাতোঽস্মি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သာမ္ပြတမဟံ သတျဝါဒိတွာတ် ကိံ ယုၐ္မာကံ ရိပု ရ္ဇာတော'သ္မိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sAmpratamahaM satyavAditvAt kiM yuSmAkaM ripu rjAtO'smi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:16
17 अन्तरसन्दर्भाः  

jagato lokaa yu.smaan .rtiiyitu.m na "sakruvanti kintu maameva .rtiiyante yataste.saa.m karmaa.ni du.s.taani tatra saak.syamidam aha.m dadaami|


aha.m tathyavaakya.m vadaami kaara.naadasmaad yuuya.m maa.m na pratiitha|


tataste prak.rtasusa.mvaadaruupe saralapathe na carantiiti d.r.s.tvaaha.m sarvve.saa.m saak.saat pitaram uktavaan tva.m yihuudii san yadi yihuudimata.m vihaaya bhinnajaatiiya ivaacarasi tarhi yihuudimataacara.naaya bhinnajaatiiyaan kuta.h pravarttayasi?


ata.h prak.rte susa.mvaade yu.smaakam adhikaaro yat ti.s.thet tadartha.m vaya.m da.n.daikamapi yaavad aaj naagraha.nena te.saa.m va"syaa naabhavaama|


atastadaanii.m yu.smaaka.m yaa dhanyataabhavat saa kka gataa? tadaanii.m yuuya.m yadi sve.saa.m nayanaanyutpaa.tya mahya.m daatum a"sak.syata tarhi tadapyakari.syateti pramaa.nam aha.m dadaami|


te yu.smatk.rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya.m taanadhi yat sparddhadhva.m tadartha.m te yu.smaan p.rthak karttum icchanti|


puurvva.m yuuya.m sundaram adhaavata kintvidaanii.m kena baadhaa.m praapya satyataa.m na g.rhliitha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्