Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 ittha.m vaya.m yad vi"svaasena sapu.nyiibhavaamastadartha.m khrii.s.tasya samiipam asmaan netu.m vyavasthaagratho.asmaaka.m vinetaa babhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इत्थं वयं यद् विश्वासेन सपुण्यीभवामस्तदर्थं ख्रीष्टस्य समीपम् अस्मान् नेतुं व्यवस्थाग्रथोऽस्माकं विनेता बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইত্থং ৱযং যদ্ ৱিশ্ৱাসেন সপুণ্যীভৱামস্তদৰ্থং খ্ৰীষ্টস্য সমীপম্ অস্মান্ নেতুং ৱ্যৱস্থাগ্ৰথোঽস্মাকং ৱিনেতা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইত্থং ৱযং যদ্ ৱিশ্ৱাসেন সপুণ্যীভৱামস্তদর্থং খ্রীষ্টস্য সমীপম্ অস্মান্ নেতুং ৱ্যৱস্থাগ্রথোঽস্মাকং ৱিনেতা বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣတ္ထံ ဝယံ ယဒ် ဝိၑွာသေန သပုဏျီဘဝါမသ္တဒရ္ထံ ခြီၐ္ဋသျ သမီပမ် အသ္မာန် နေတုံ ဝျဝသ္ထာဂြထော'သ္မာကံ ဝိနေတာ ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 itthaM vayaM yad vizvAsEna sapuNyIbhavAmastadarthaM khrISTasya samIpam asmAn nEtuM vyavasthAgrathO'smAkaM vinEtA babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:24
16 अन्तरसन्दर्भाः  

khrii.s.ta ekaikavi"svaasijanaaya pu.nya.m daatu.m vyavasthaayaa.h phalasvaruupo bhavati|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


yata.h khrii.s.tadharmme yadyapi yu.smaaka.m da"sasahasraa.ni vinetaaro bhavanti tathaapi bahavo janakaa na bhavanti yato.ahameva susa.mvaadena yii"sukhrii.s.te yu.smaan ajanaya.m|


kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|


aha.m yad ii"svaraaya jiivaami tadartha.m vyavasthayaa vyavasthaayai amriye|


kintvadhunaagate vi"svaase vaya.m tasya vineturanadhiinaa abhavaama|


yata etaani chaayaasvaruupaa.ni kintu satyaa muurtti.h khrii.s.ta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्