Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m caturda"sasu vatsare.su gate.svaha.m bar.nabbaa saha yiruu"saalamanagara.m punaragaccha.m, tadaano.m tiitamapi svasa"nginam akarava.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং চতুৰ্দশসু ৱৎসৰেষু গতেষ্ৱহং বৰ্ণব্বা সহ যিৰূশালমনগৰং পুনৰগচ্ছং, তদানোং তীতমপি স্ৱসঙ্গিনম্ অকৰৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং চতুর্দশসু ৱৎসরেষু গতেষ্ৱহং বর্ণব্বা সহ যিরূশালমনগরং পুনরগচ্ছং, তদানোং তীতমপি স্ৱসঙ্গিনম্ অকরৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ စတုရ္ဒၑသု ဝတ္သရေၐု ဂတေၐွဟံ ဗရ္ဏဗ္ဗာ သဟ ယိရူၑာလမနဂရံ ပုနရဂစ္ဆံ, တဒါနောံ တီတမပိ သွသင်္ဂိနမ် အကရဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:1
20 अन्तरसन्दर्भाः  

"se.se "saula.m m.rgayitu.m bar.nabbaastaar.sanagara.m prasthitavaan| tatra tasyodde"sa.m praapya tam aantiyakhiyaanagaram aanayat;


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


te bar.nabbaa.m yuupitaram avadan paula"sca mukhyo vaktaa tasmaat ta.m markuriyam avadan|


tatkaara.naad vayam ekamantra.naa.h santa.h sabhaayaa.m sthitvaa prabho ryii"sukhrii.s.tasya naamanimitta.m m.rtyumukhagataabhyaamasmaaka.m


saa.msaarika"sramasya parityaagaat ki.m kevalamaha.m bar.nabbaa"sca nivaaritau?


satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana.h kaapi "saanti rna babhuuva, tasmaad aha.m taan visarjjana.m yaacitvaa maakidaniyaade"sa.m gantu.m prasthaanam akarava.m|


yu.smaaka.m hitaaya tiitasya manasi ya ii"svara imam udyoga.m janitavaan sa dhanyo bhavatu|


yadi ka"scit tiitasya tattva.m jij naasate tarhi sa mama sahabhaagii yu.smanmadhye sahakaarii ca, aparayo rbhraatrostattva.m vaa yadi jij naasate tarhi tau samitiinaa.m duutau khrii.s.tasya pratibimbau ceti tena j naayataa.m|


tata.h para.m var.satraye vyatiite.aha.m pitara.m sambhaa.situ.m yiruu"saalama.m gatvaa pa ncada"sadinaani tena saarddham ati.s.tha.m|


tato.apare sarvve yihuudino.api tena saarddha.m kapa.taacaaram akurvvan bar.nabbaa api te.saa.m kaapa.tyena vipathagaamyabhavat|


tato mama sahacarastiito yadyapi yuunaaniiya aasiit tathaapi tasya tvakchedo.apyaava"syako na babhuuva|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m|


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्