Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 puraa yihuudimataacaarii yadaaham aasa.m tadaa yaad.r"sam aacara.nam akaravam ii"svarasya samiti.m pratyatiivopadrava.m kurvvan yaad.rk taa.m vyanaa"saya.m tadava"sya.m "sruta.m yu.smaabhi.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 पुरा यिहूदिमताचारी यदाहम् आसं तदा यादृशम् आचरणम् अकरवम् ईश्वरस्य समितिं प्रत्यतीवोपद्रवं कुर्व्वन् यादृक् तां व्यनाशयं तदवश्यं श्रुतं युष्माभिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পুৰা যিহূদিমতাচাৰী যদাহম্ আসং তদা যাদৃশম্ আচৰণম্ অকৰৱম্ ঈশ্ৱৰস্য সমিতিং প্ৰত্যতীৱোপদ্ৰৱং কুৰ্ৱ্ৱন্ যাদৃক্ তাং ৱ্যনাশযং তদৱশ্যং শ্ৰুতং যুষ্মাভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পুরা যিহূদিমতাচারী যদাহম্ আসং তদা যাদৃশম্ আচরণম্ অকরৱম্ ঈশ্ৱরস্য সমিতিং প্রত্যতীৱোপদ্রৱং কুর্ৱ্ৱন্ যাদৃক্ তাং ৱ্যনাশযং তদৱশ্যং শ্রুতং যুষ্মাভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပုရာ ယိဟူဒိမတာစာရီ ယဒါဟမ် အာသံ တဒါ ယာဒၖၑမ် အာစရဏမ် အကရဝမ် ဤၑွရသျ သမိတိံ ပြတျတီဝေါပဒြဝံ ကုရွွန် ယာဒၖက် တာံ ဝျနာၑယံ တဒဝၑျံ ၑြုတံ ယုၐ္မာဘိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:13
14 अन्तरसन्दर्भाः  

tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


tasmaat sarvve "srotaara"scamatk.rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit.rlokaan vinaa"sitavaan evam etaad.r"salokaan baddhvaa pradhaanayaajakanika.ta.m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya.m na bhavati?


tata.h para.m "saulo yiruu"saalama.m gatvaa "si.syaga.nena saarddha.m sthaatum aihat, kintu sarvve tasmaadabibhayu.h sa "si.sya iti ca na pratyayan|


yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|


ii"svarasya samiti.m prati dauraatmyaacara.naad aha.m preritanaama dharttum ayogyastasmaat preritaanaa.m madhye k.sudratama"scaasmi|


dharmmotsaahakaara.naat samiterupadravakaarii vyavasthaato labhye pu.nye caanindaniiya.h|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्