Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yuuya.m yad asmaakam avasthaa.m jaaniitha yu.smaaka.m manaa.msi ca yat saantvanaa.m labhante tadarthamevaaha.m yu.smaaka.m sannidhi.m ta.m pre.sitavaana|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যূযং যদ্ অস্মাকম্ অৱস্থাং জানীথ যুষ্মাকং মনাংসি চ যৎ সান্ত্ৱনাং লভন্তে তদৰ্থমেৱাহং যুষ্মাকং সন্নিধিং তং প্ৰেষিতৱান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যূযং যদ্ অস্মাকম্ অৱস্থাং জানীথ যুষ্মাকং মনাংসি চ যৎ সান্ত্ৱনাং লভন্তে তদর্থমেৱাহং যুষ্মাকং সন্নিধিং তং প্রেষিতৱান|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယူယံ ယဒ် အသ္မာကမ် အဝသ္ထာံ ဇာနီထ ယုၐ္မာကံ မနာံသိ စ ယတ် သာန္တွနာံ လဘန္တေ တဒရ္ထမေဝါဟံ ယုၐ္မာကံ သန္နိဓိံ တံ ပြေၐိတဝါန၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:22
7 अन्तरसन्दर्भाः  

yu.smaakam avasthaam avagatyaahamapi yat saantvanaa.m praapnuyaa.m tadartha.m tiimathiya.m tvarayaa yu.smatsamiipa.m pre.sayi.syaamiiti prabhau pratyaa"saa.m kurvve|


apara.m ya ipaaphradiito mama bhraataa karmmayuddhaabhyaa.m mama sahaaya"sca yu.smaaka.m duuto madiiyopakaaraaya pratinidhi"scaasti yu.smatsamiipe tasya pre.sa.nam aava"syakam amanye|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


sa svaya.m yu.smaakam anta.hkara.naani saantvayatu sarvvasmin sadvaakye satkarmma.ni ca susthiriikarotu ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्