Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 "sirastra.m paritraa.nam aatmana.h kha"nga nce"svarasya vaakya.m dhaarayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 শিৰস্ত্ৰং পৰিত্ৰাণম্ আত্মনঃ খঙ্গঞ্চেশ্ৱৰস্য ৱাক্যং ধাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 শিরস্ত্রং পরিত্রাণম্ আত্মনঃ খঙ্গঞ্চেশ্ৱরস্য ৱাক্যং ধারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ၑိရသ္တြံ ပရိတြာဏမ် အာတ္မနး ခင်္ဂဉ္စေၑွရသျ ဝါကျံ ဓာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:17
20 अन्तरसन्दर्भाः  

tata.h sa pratyabraviit, ittha.m likhitamaaste, "manuja.h kevalapuupena na jiivi.syati, kintvii"svarasya vadanaad yaani yaani vacaa.msi ni.hsaranti taireva jiivi.syati|"


tadaanii.m yii"sustasmai kathitavaan etadapi likhitamaaste, "tva.m nijaprabhu.m parame"svara.m maa pariik.sasva|"


sa khrii.s.to.api samitau priitavaan tasyaa.h k.rte ca svapraa.naan tyaktavaan yata.h sa vaakye jalamajjanena taa.m pari.sk.rtya paavayitum


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


ii"svarasya vaado.amara.h prabhaavavi"si.s.ta"sca sarvvasmaad dvidhaarakha"ngaadapi tiik.s.na.h, apara.m praa.naatmano rgranthimajjayo"sca paribhedaaya vicchedakaarii manasa"sca sa"nkalpaanaam abhipretaanaa nca vicaaraka.h|


ii"svarasya suvaakya.m bhaavikaalasya "sakti ncaasvaditavanta"sca te bhra.s.tvaa yadi


tasya dak.si.nahaste sapta taaraa vidyante vaktraacca tiik.s.no dvidhaara.h kha"ngo nirgacchati mukhama.n.dala nca svatejasaa dediipyamaanasya suuryyasya sad.r"sa.m|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


tasya vaktraad ekastiik.sa.na.h kha"ngo nirgacchati tena kha"ngena sarvvajaatiiyaastenaaghaatitavyaa.h sa ca lauhada.n.dena taan caarayi.syati sarvva"saktimata ii"svarasya praca.n.dakoparasotpaadakadraak.saaku.n.de yadyat ti.s.thati tat sarvva.m sa eva padaabhyaa.m pina.s.ti|


ato hetostva.m mana.h parivarttaya na cedaha.m tvarayaa tava samiipamupasthaaya madvaktasthakha"ngena tai.h saha yotsyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्