Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 vastutastu satyatvena "s.r"nkhalena ka.ti.m baddhvaa pu.nyena varmma.naa vak.sa aacchaadya

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱস্তুতস্তু সত্যৎৱেন শৃঙ্খলেন কটিং বদ্ধ্ৱা পুণ্যেন ৱৰ্ম্মণা ৱক্ষ আচ্ছাদ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱস্তুতস্তু সত্যৎৱেন শৃঙ্খলেন কটিং বদ্ধ্ৱা পুণ্যেন ৱর্ম্মণা ৱক্ষ আচ্ছাদ্য

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝသ္တုတသ္တု သတျတွေန ၑၖင်္ခလေန ကဋိံ ဗဒ္ဓွာ ပုဏျေန ဝရ္မ္မဏာ ဝက္ၐ အာစ္ဆာဒျ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:14
13 अन्तरसन्दर्भाः  

apara nca yuuya.m pradiipa.m jvaalayitvaa baddhaka.tayasti.s.thata;


bahutaraa yaaminii gataa prabhaata.m sannidhi.m praapta.m tasmaat taamasiiyaa.h kriyaa.h parityajyaasmaabhi rvaasariiyaa sajjaa paridhaatavyaa|


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


ato heto ryuuya.m yayaa sa.mkuेle dine.avasthaatu.m sarvvaa.ni paraajitya d.r.dhaa.h sthaatu nca "sak.syatha taam ii"svariiyasusajjaa.m g.rhliita|


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


mayaa ye .a"svaa a"svaarohi.na"sca d.r.s.taasta etaad.r"saa.h, te.saa.m vahnisvaruupaa.ni niilaprastarasvaruupaa.ni gandhakasvaruupaa.ni ca varmmaa.nyaasan, vaajinaa nca si.mhamuurddhasad.r"saa muurddhaana.h, te.saa.m mukhebhyo vahnidhuumagandhakaa nirgacchanti|


lauhakavacavat te.saa.m kavacaani santi, te.saa.m pak.saa.naa.m "sabdo ra.naaya dhaavataama"svarathaanaa.m samuuhasya "sabdatulya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्