Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 yata.h khrii.s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo.sito muurddhaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতঃ খ্ৰীষ্টো যদ্ৱৎ সমিতে ৰ্মূৰ্দ্ধা শৰীৰস্য ত্ৰাতা চ ভৱতি তদ্ৱৎ স্ৱামী যোষিতো মূৰ্দ্ধা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতঃ খ্রীষ্টো যদ্ৱৎ সমিতে র্মূর্দ্ধা শরীরস্য ত্রাতা চ ভৱতি তদ্ৱৎ স্ৱামী যোষিতো মূর্দ্ধা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတး ခြီၐ္ဋော ယဒွတ် သမိတေ ရ္မူရ္ဒ္ဓါ ၑရီရသျ တြာတာ စ ဘဝတိ တဒွတ် သွာမီ ယောၐိတော မူရ္ဒ္ဓါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:23
11 अन्तरसन्दर्भाः  

yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


udaraaya bhak.syaa.ni bhak.syebhya"scodara.m, kintu bhak.syodare ii"svare.na naa"sayi.syete; apara.m deho na vyabhicaaraaya kintu prabhave prabhu"sca dehaaya|


premnaa satyataam aacaradbhi.h sarvvavi.saye khrii.s.tam uddi"sya varddhitavya nca, yata.h sa muurddhaa,


ata.h samiti ryadvat khrii.s.tasya va"siibhuutaa tadvad yo.sidbhirapi svasvasvaamino va"sataa sviikarttavyaa|


sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi.saye sa yad agriyo bhavet tadartha.m sa eva m.rtaanaa.m madhyaat prathamata utthito.agra"sca|


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


kiirttayaama.h stava.m tasya h.r.s.taa"scollaasitaa vaya.m| yanme.sa"saavakasyaiva vivaahasamayo .abhavat| vaagdattaa caabhavat tasmai yaa kanyaa saa susajjitaa|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्