Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ata.h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অতঃ সাৱধানা ভৱত, অজ্ঞানা ইৱ মাচৰত কিন্তু জ্ঞানিন ইৱ সতৰ্কম্ আচৰত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অতঃ সাৱধানা ভৱত, অজ্ঞানা ইৱ মাচরত কিন্তু জ্ঞানিন ইৱ সতর্কম্ আচরত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အတး သာဝဓာနာ ဘဝတ, အဇ္ဉာနာ ဣဝ မာစရတ ကိန္တု ဇ္ဉာနိန ဣဝ သတရ္ကမ် အာစရတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:15
26 अन्तरसन्दर्भाः  

pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|


taasaa.m kanyaanaa.m madhye pa nca sudhiya.h pa nca durdhiya aasan|


tadaa nijavaakyamagraahyamabhuut, kalaha"scaapyabhuut, piilaata iti vilokya lokaanaa.m samak.sa.m toyamaadaaya karau prak.saalyaavocat, etasya dhaarmmikamanu.syasya "so.nitapaate nirdo.so.aha.m, yu.smaabhireva tad budhyataa.m|


etanniraagonarapraa.naparakaraarpa.naat kalu.sa.m k.rtavaanaha.m| tadaa ta uditavanta.h, tenaasmaaka.m ki.m? tvayaa tad budhyataam|


tato yii"susta.m jagaada, avadhehi kathaametaa.m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi.m gatvaa svaatmaana.m dar"saya manujebhyo nijaniraamayatva.m pramaa.nayitu.m muusaaniruupita.m dravyam uts.rja ca|


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


yuuya.m kim iid.rg abodhaa yad aatmanaa karmmaarabhya "sariire.na tat saadhayitu.m yatadhve?


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


ye tu dhanino bhavitu.m ce.s.tante te pariik.saayaam unmaathe patanti ye caabhilaa.saa maanavaan vinaa"se narake ca majjayanti taad.r"se.svaj naanaahitaabhilaa.se.svapi patanti|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


yu.smaaka.m madhye j naanii subodha"sca ka aaste? tasya karmmaa.ni j naanamuulakam.rdutaayuktaaniiti sadaacaaraat sa pramaa.nayatu|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्