Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অপৰং যুষ্মাকং ৱদনেভ্যঃ কোঽপি কদালাপো ন নিৰ্গচ্ছতু, কিন্তু যেন শ্ৰোতুৰুপকাৰো জাযতে তাদৃশঃ প্ৰযোজনীযনিষ্ঠাযৈ ফলদাযক আলাপো যুষ্মাকং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অপরং যুষ্মাকং ৱদনেভ্যঃ কোঽপি কদালাপো ন নির্গচ্ছতু, কিন্তু যেন শ্রোতুরুপকারো জাযতে তাদৃশঃ প্রযোজনীযনিষ্ঠাযৈ ফলদাযক আলাপো যুষ্মাকং ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အပရံ ယုၐ္မာကံ ဝဒနေဘျး ကော'ပိ ကဒါလာပေါ န နိရ္ဂစ္ဆတု, ကိန္တု ယေန ၑြောတုရုပကာရော ဇာယတေ တာဒၖၑး ပြယောဇနီယနိၐ္ဌာယဲ ဖလဒါယက အာလာပေါ ယုၐ္မာကံ ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:29
41 अन्तरसन्दर्भाः  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


tata.h sarvve tasmin anvarajyanta, ki nca tasya mukhaannirgataabhiranugrahasya kathaabhi"scamatk.rtya kathayaamaasu.h kimaya.m yuu.sapha.h putro na?


imaa.m kathaa.m "srutvaa dvau "si.syau yii"so.h pa"scaad iiyatu.h|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


asmaakam ekaiko jana.h svasamiipavaasino hitaartha.m ni.s.thaartha nca tasyaive.s.taacaaram aacaratu|


tathaapi samitau paropade"saartha.m mayaa kathitaani pa nca vaakyaani vara.m na ca lak.sa.m parabhaa.siiyaani vaakyaani|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


yu.smaakam aalaapa.h sarvvadaanugrahasuucako lava.nena susvaadu"sca bhavatu yasmai yaduttara.m daatavya.m tad yu.smaabhiravagamyataa.m|


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्