Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 apara.m krodhe jaate paapa.m maa kurudhvam, a"saante yu.smaaka.m ro.sesuuryyo.asta.m na gacchatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অপৰং ক্ৰোধে জাতে পাপং মা কুৰুধ্ৱম্, অশান্তে যুষ্মাকং ৰোষেসূৰ্য্যোঽস্তং ন গচ্ছতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অপরং ক্রোধে জাতে পাপং মা কুরুধ্ৱম্, অশান্তে যুষ্মাকং রোষেসূর্য্যোঽস্তং ন গচ্ছতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အပရံ ကြောဓေ ဇာတေ ပါပံ မာ ကုရုဓွမ်, အၑာန္တေ ယုၐ္မာကံ ရောၐေသူရျျော'သ္တံ န ဂစ္ဆတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:26
22 अन्तरसन्दर्भाः  

kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|


yii"sustad d.r.s.tvaa krudhyan jagaada, mannika.tam aagantu.m "si"suun maa vaarayata, yata etaad.r"saa ii"svararaajyaadhikaari.na.h|


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


yato maanavasya krodha ii"svariiyadharmma.m na saadhayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्