Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तद्वारा ख्रीष्टेन भिन्नजातीया अन्यैः सार्द्धम् एकाधिकारा एकशरीरा एकस्याः प्रतिज्ञाया अंशिनश्च भविष्यन्तीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তদ্ৱাৰা খ্ৰীষ্টেন ভিন্নজাতীযা অন্যৈঃ সাৰ্দ্ধম্ একাধিকাৰা একশৰীৰা একস্যাঃ প্ৰতিজ্ঞাযা অংশিনশ্চ ভৱিষ্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তদ্ৱারা খ্রীষ্টেন ভিন্নজাতীযা অন্যৈঃ সার্দ্ধম্ একাধিকারা একশরীরা একস্যাঃ প্রতিজ্ঞাযা অংশিনশ্চ ভৱিষ্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တဒွါရာ ခြီၐ္ဋေန ဘိန္နဇာတီယာ အနျဲး သာရ္ဒ္ဓမ် ဧကာဓိကာရာ ဧကၑရီရာ ဧကသျား ပြတိဇ္ဉာယာ အံၑိနၑ္စ ဘဝိၐျန္တီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tadvArA khrISTEna bhinnajAtIyA anyaiH sArddham EkAdhikArA EkazarIrA EkasyAH pratijnjAyA aMzinazca bhaviSyantIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:7
22 अन्तरसन्दर्भाः  

kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


yata"schinnatvacaa.m madhye preritatvakarmma.ne yasya yaa "sakti.h pitaramaa"sritavatii tasyaiva saa "sakti rbhinnajaatiiyaanaa.m madhye tasmai karmma.ne maamapyaa"sritavatii|


tadiiyamahaaparaakramasya mahatva.m kiid.rg anupama.m tat sarvva.m yu.smaan j naapayatu|


yu.smadartham ii"svare.na mahya.m dattasya varasya niyama.h kiid.r"sastad yu.smaabhira"sraaviiti manye|


asmaakam antare yaa "sakti.h prakaa"sate tayaa sarvvaatirikta.m karmma kurvvan asmaaka.m praarthanaa.m kalpanaa ncaatikramitu.m ya.h "saknoti


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्