Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অৰ্থত ঈশ্ৱৰস্য শক্তেঃ প্ৰকাশাৎ তস্যানুগ্ৰহেণ যো ৱৰো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পৰিচাৰকোঽভৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অর্থত ঈশ্ৱরস্য শক্তেঃ প্রকাশাৎ তস্যানুগ্রহেণ যো ৱরো মহ্যম্ অদাযি তেনাহং যস্য সুসংৱাদস্য পরিচারকোঽভৱং,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အရ္ထတ ဤၑွရသျ ၑက္တေး ပြကာၑာတ် တသျာနုဂြဟေဏ ယော ဝရော မဟျမ် အဒါယိ တေနာဟံ ယသျ သုသံဝါဒသျ ပရိစာရကော'ဘဝံ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 arthata Izvarasya zaktEH prakAzAt tasyAnugrahENa yO varO mahyam adAyi tEnAhaM yasya susaMvAdasya paricArakO'bhavaM,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:6
17 अन्तरसन्दर्भाः  

deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|


yuuya nca khrii.s.tasya "sariira.m, yu.smaakam ekaika"sca tasyaikaikam a"nga.m|


tasmaad khrii.s.tena yii"sunevraahiima aa"sii rbhinnajaatiiyaloke.su varttate tena vaya.m pratij naatam aatmaana.m vi"svaasena labdhu.m "saknuma.h|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


arthata.h puurvva.m mayaa sa.mk.sepe.na yathaa likhita.m tathaaha.m prakaa"sitavaakyene"svarasya niguu.dha.m bhaava.m j naapito.abhava.m|


yato vaya.m tasya "sariirasyaa"ngaani maa.msaasthiini ca bhavaama.h|


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


asmaabhi ryad d.r.s.ta.m "sruta nca tadeva yu.smaan j naapyate tenaasmaabhi.h sahaa.m"sitva.m yu.smaaka.m bhavi.syati| asmaaka nca sahaa.m"sitva.m pitraa tatputre.na yii"sukhrii.s.tena ca saarddha.m bhavati|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्