इफिसियों 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script4 ato yu.smaabhistat pa.thitvaa khrii.s.tamadhi tasminniguu.dhe bhaave mama j naana.m kiid.r"sa.m tad bhotsyate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari4 अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script4 অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্ৰীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script4 অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্রীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script4 အတော ယုၐ္မာဘိသ္တတ် ပဌိတွာ ခြီၐ္ဋမဓိ တသ္မိန္နိဂူဎေ ဘာဝေ မမ ဇ္ဉာနံ ကီဒၖၑံ တဒ် ဘောတ္သျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script4 atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE| अध्यायं द्रष्टव्यम् |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;