Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 ato yu.smaabhistat pa.thitvaa khrii.s.tamadhi tasminniguu.dhe bhaave mama j naana.m kiid.r"sa.m tad bhotsyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अतो युष्माभिस्तत् पठित्वा ख्रीष्टमधि तस्मिन्निगूढे भावे मम ज्ञानं कीदृशं तद् भोत्स्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্ৰীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অতো যুষ্মাভিস্তৎ পঠিৎৱা খ্রীষ্টমধি তস্মিন্নিগূঢে ভাৱে মম জ্ঞানং কীদৃশং তদ্ ভোৎস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတော ယုၐ္မာဘိသ္တတ် ပဌိတွာ ခြီၐ္ဋမဓိ တသ္မိန္နိဂူဎေ ဘာဝေ မမ ဇ္ဉာနံ ကီဒၖၑံ တဒ် ဘောတ္သျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 atO yuSmAbhistat paThitvA khrISTamadhi tasminnigUPhE bhAvE mama jnjAnaM kIdRzaM tad bhOtsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:4
19 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


tata.h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu.m yu.smabhyamadhikaaro diiyate kintvanye yathaa d.r.s.tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha.m te.saa.m purastaat taa.h sarvvaa.h kathaa d.r.s.taantena kathyante|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


lokaa asmaan khrii.s.tasya paricaarakaan ii"svarasya niguu.thavaakyadhanasyaadhyak.saa.m"sca manyantaa.m|


mama vaakpa.tutaayaa nyuunatve satyapi j naanasya nyuunatva.m naasti kintu sarvvavi.saye vaya.m yu.smadgocare prakaa"saamahe|


svargap.rthivyo ryadyad vidyate tatsarvva.m sa khrii.s.te sa.mgrahii.syatiiti hitai.si.naa


arthata.h puurvva.m mayaa sa.mk.sepe.na yathaa likhita.m tathaaha.m prakaa"sitavaakyene"svarasya niguu.dha.m bhaava.m j naapito.abhava.m|


kaalaavasthaata.h puurvvasmaacca yo niguu.dhabhaava ii"svare gupta aasiit tadiiyaniyama.m sarvvaan j naapayaami|


etanniguu.dhavaakya.m gurutara.m mayaa ca khrii.s.tasamitii adhi tad ucyate|


aha nca yasya susa.mvaadasya "s.r"nkhalabaddha.h pracaarakaduuto.asmi tam upayuktenotsaahena pracaarayitu.m yathaa "saknuyaa.m


tat niguu.dha.m vaakya.m puurvvayuge.su puurvvapuru.sebhya.h pracchannam aasiit kintvidaanii.m tasya pavitralokaanaa.m sannidhau tena praakaa"syata|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


nirmmalasa.mvedena ca vi"svaasasya niguu.dhavaakya.m dhaativya nca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्