इफिसियों 3:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 arthata.h puurvva.m mayaa sa.mk.sepe.na yathaa likhita.m tathaaha.m prakaa"sitavaakyene"svarasya niguu.dha.m bhaava.m j naapito.abhava.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 অৰ্থতঃ পূৰ্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্ৰকাশিতৱাক্যেনেশ্ৱৰস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 অর্থতঃ পূর্ৱ্ৱং মযা সংক্ষেপেণ যথা লিখিতং তথাহং প্রকাশিতৱাক্যেনেশ্ৱরস্য নিগূঢং ভাৱং জ্ঞাপিতোঽভৱং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 အရ္ထတး ပူရွွံ မယာ သံက္ၐေပေဏ ယထာ လိခိတံ တထာဟံ ပြကာၑိတဝါကျေနေၑွရသျ နိဂူဎံ ဘာဝံ ဇ္ဉာပိတော'ဘဝံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 arthataH pUrvvaM mayA saMkSEpENa yathA likhitaM tathAhaM prakAzitavAkyEnEzvarasya nigUPhaM bhAvaM jnjApitO'bhavaM| अध्यायं द्रष्टव्यम् |
tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;