Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 asmaakam antare yaa "sakti.h prakaa"sate tayaa sarvvaatirikta.m karmma kurvvan asmaaka.m praarthanaa.m kalpanaa ncaatikramitu.m ya.h "saknoti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অস্মাকম্ অন্তৰে যা শক্তিঃ প্ৰকাশতে তযা সৰ্ৱ্ৱাতিৰিক্তং কৰ্ম্ম কুৰ্ৱ্ৱন্ অস্মাকং প্ৰাৰ্থনাং কল্পনাঞ্চাতিক্ৰমিতুং যঃ শক্নোতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অস্মাকম্ অন্তরে যা শক্তিঃ প্রকাশতে তযা সর্ৱ্ৱাতিরিক্তং কর্ম্ম কুর্ৱ্ৱন্ অস্মাকং প্রার্থনাং কল্পনাঞ্চাতিক্রমিতুং যঃ শক্নোতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အသ္မာကမ် အန္တရေ ယာ ၑက္တိး ပြကာၑတေ တယာ သရွွာတိရိက္တံ ကရ္မ္မ ကုရွွန် အသ္မာကံ ပြာရ္ထနာံ ကလ္ပနာဉ္စာတိကြမိတုံ ယး ၑက္နောတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 asmAkam antarE yA zaktiH prakAzatE tayA sarvvAtiriktaM karmma kurvvan asmAkaM prArthanAM kalpanAnjcAtikramituM yaH zaknOti

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:20
32 अन्तरसन्दर्भाः  

kintvasmaaka.m taata ibraahiim astiiti sve.su mana.hsu ciintayanto maa vyaaharata| yato yu.smaan aha.m vadaami, ii"svara etebhya.h paa.saa.nebhya ibraahiima.h santaanaan utpaadayitu.m "saknoti|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


kintvii"svare.na yat prati"sruta.m tat saadhayitu.m "sakyata iti ni"scita.m vij naaya d.r.dhavi"svaasa.h san ii"svarasya mahimaana.m prakaa"sayaa ncakaara|


tadvallikhitamaaste, netre.na kkaapi no d.r.s.ta.m kar.nenaapi ca na "sruta.m| manomadhye tu kasyaapi na pravi.s.ta.m kadaapi yat|ii"svare priiyamaa.naanaa.m k.rte tat tena sa ncita.m|


aparam ii"svaro yu.smaan prati sarvvavidha.m bahuprada.m prasaada.m prakaa"sayitum arhati tena yuuya.m sarvvavi.saye yathe.s.ta.m praapya sarvve.na satkarmma.naa bahuphalavanto bhavi.syatha|


tadiiyamahaaparaakramasya mahatva.m kiid.rg anupama.m tat sarvva.m yu.smaan j naapayatu|


tadvaaraa khrii.s.tena bhinnajaatiiyaa anyai.h saarddham ekaadhikaaraa eka"sariiraa ekasyaa.h pratij naayaa a.m"sina"sca bhavi.syantiiti|


etadartha.m tasya yaa "sakti.h prabalaruupe.na mama madhye prakaa"sate tayaaha.m yatamaana.h "sraabhyaami|


apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|


yata ii"svaro m.rtaanapyutthaapayitu.m "saknotiiti sa mene tasmaat sa upamaaruupa.m ta.m lebhe|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


advitiiyo vyavasthaapako vicaarayitaa ca sa evaaste yo rak.situ.m naa"sayitu nca paarayati| kintu kastva.m yat parasya vicaara.m karo.si?


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्