Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 asmatprabho ryii"sukhrii.s.tasya pitaramuddi"syaaha.m jaanunii paatayitvaa tasya prabhaavanidhito varamima.m praarthaye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য পিতৰমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্ৰভাৱনিধিতো ৱৰমিমং প্ৰাৰ্থযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য পিতরমুদ্দিশ্যাহং জানুনী পাতযিৎৱা তস্য প্রভাৱনিধিতো ৱরমিমং প্রার্থযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ပိတရမုဒ္ဒိၑျာဟံ ဇာနုနီ ပါတယိတွာ တသျ ပြဘာဝနိဓိတော ဝရမိမံ ပြာရ္ထယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmatprabhO ryIzukhrISTasya pitaramuddizyAhaM jAnunI pAtayitvA tasya prabhAvanidhitO varamimaM prArthayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:15
13 अन्तरसन्दर्भाः  

tatastau ma.n.daliisthalokai.h sabhaa.m k.rtvaa sa.mvatsarameka.m yaavad bahulokaan upaadi"sataa.m; tasmin aantiyakhiyaanagare "si.syaa.h prathama.m khrii.s.tiiyanaamnaa vikhyaataa abhavan|


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


adhipatitvapada.m "saasanapada.m paraakramo raajatva ncetinaamaani yaavanti padaaniiha loke paraloke ca vidyante te.saa.m sarvve.saam uurddhve svarge nijadak.si.napaar"sve tam upave"sitavaan,


ato heto.h svargap.rthivyo.h sthita.h k.rtsno va.m"so yasya naamnaa vikhyaatastam


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


kru"se paatitena tasya raktena sandhi.m vidhaaya tenaiva svargamarttyasthitaani sarvvaa.ni svena saha sandhaapayitu nce"svare.naabhile.se|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्